Loading...
ऋग्वेद मण्डल - 9 के सूक्त 8 के मन्त्र
1 2 3 4 5 6 7 8 9
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 8/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ते सोमा॑ अ॒भि प्रि॒यमिन्द्र॑स्य॒ काम॑मक्षरन् । वर्ध॑न्तो अस्य वी॒र्य॑म् ॥

    स्वर सहित पद पाठ

    ए॒ते । सोमाः॑ । अ॒भि । प्रि॒यम् । इन्द्र॑स्य । काम॑म् । अ॒क्ष॒र॒न् । वर्ध॑न्तः । अ॒स्य॒ । वी॒र्य॑म् ॥


    स्वर रहित मन्त्र

    एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥

    स्वर रहित पद पाठ

    एते । सोमाः । अभि । प्रियम् । इन्द्रस्य । कामम् । अक्षरन् । वर्धन्तः । अस्य । वीर्यम् ॥ ९.८.१

    ऋग्वेद - मण्डल » 9; सूक्त » 8; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 30; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    सम्प्रति सोमात्परमात्मनो निखिलकार्यसिद्धिः कथ्यते।

    पदार्थः

    (अस्य, इन्द्रस्य) अस्य जीवात्मनः (अभि, प्रियम्, कामम्) अभित इष्टां कामनाम् (अक्षरन्) ददत् (वीर्यम्) तद्बलं च (एते, सोमाः) असौ परमात्मा (वर्धन्तः) समिद्धं कुर्वन्नास्ते ॥१॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    अब उक्त सोमस्वभाव परमात्मा से कामनाओं की सिद्धि कथन करते हैं।

    पदार्थ

    (अस्य) इस (इन्द्रस्य) जीवात्मा की (अभि, प्रियम्, कामम्) अभीष्ट-कामनाओं को (अक्षरन्) देता हुआ (वीर्यम्) उसके बल को (एते, सोमाः) उक्त परमात्मा (वर्धन्तः) बढ़ाता है ॥१॥

    भावार्थ

    “बलमसि बलं मे देहि वीर्यमसि वीर्यं मे देहि ” अथ० २।३।१७ जिस प्रकार इस मन्त्र में परमात्मा से बल वीर्यादिकों की प्रार्थना है, इसी प्रकार इस मन्त्र में भी परमात्मा से बल वीर्यादिकों की प्रार्थना है ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    These soma streams of life flow free and fulfil the cherished desires of humanity and exalt the creative splendour of the soul.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    ‘‘बलमसि बलं मे देहि वीर्यमसि र्वर्यं मे देहि’’ अथर्व. २।३।१७ ज्या प्रकारे या मंत्रात परमेश्वराला इष्ट कामनांची प्रार्थना केलेली आहे त्याच प्रकारे या मंत्रात परमेश्वराला बल व वीर्याबद्दल प्रार्थना आढळते. ॥१॥

    इस भाष्य को एडिट करें
    Top