Loading...
यजुर्वेद अध्याय - 16

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 1
    ऋषि: - परमेष्ठी वा कुत्स ऋषिः देवता - रुद्रो देवता छन्दः - आर्षी गायत्री स्वरः - षड्जः
    280

    नम॑स्ते रुद्र म॒न्यव॑ऽउ॒तो त॒ऽइष॑वे॒ नमः॑। बा॒हुभ्या॑मु॒त ते॒ नमः॑॥१॥

    स्वर सहित पद पाठ

    नमः॑। ते॒। रु॒द्र॒। म॒न्यवे॑। उ॒तोऽइत्यु॒तो। ते॒। इष॑वे। नमः॑। बा॒हु॒भ्या॒मिति॑ बा॒हुऽभ्या॑म्। उ॒त। ते॒। नमः॑ ॥१ ॥


    स्वर रहित मन्त्र

    नमस्ते रुद्र मन्यवऽउतो तऽइषवे नमः । बाहुभ्यामुत ते नमः ॥


    स्वर रहित पद पाठ

    नमः। ते। रुद्र। मन्यवे। उतोऽइत्युतो। ते। इषवे। नमः। बाहुभ्यामिति बाहुऽभ्याम्। उत। ते। नमः॥१॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    अथ राजधर्म उपदिश्यते॥

    अन्वयः

    हे रुद्र! ते मन्यवे नमोऽस्तु। उतो इषवे ते नमोऽस्तु। उत ते बाहुभ्यां नमोऽस्तु॥१॥

    पदार्थः

    (नमः) वज्रम्। नम इति वज्रनामसु पठितम्॥ (निघं॰२।२०) (ते) तवोपरि (रुद्र) दुष्टानां शत्रुणां रोदयितः। कतमे ते रुद्रा इति दशेमे पुरुषे प्राणा एकादश आत्मा। एकादश रुद्राः कस्मादेते रुद्रा? यदस्मान् मर्त्याच्छरीरादुत्क्रामन्त्यथ रोदयन्ति यत्तद्रोदयन्ति तस्माद् रुद्राः॥ इति शतपथब्राह्मणे। रोदेर्णिलुक् च। [उणा॰२.२२] अनेनोणादिगणसूत्रेण रोदिधातो रक् प्रत्ययो णिलुक् च। (मन्यवे) क्रोधयुक्ताय वीराय (उतो) अपि (ते) तव (इषवे) इष्णात्यभीक्ष्णं हिनस्ति शत्रून् येन तस्मै (नमः) अन्नम्। नम इत्यन्ननामसु पठितम्॥ (निघं॰२।७) (बाहुभ्याम्) भुजाभ्याम् (उत) अपि (ते) तव (नमः) वज्रम्॥१॥

    भावार्थः

    ये राज्यं चिकीर्षेयुस्ते बाहुबलं युद्धशिक्षाशस्त्रास्त्राणि च सम्पादयेयुः॥१॥

    हिन्दी (1)

    विषय

    अब सोलहवें अध्याय का आरम्भ करते हैं। इस के प्रथम मन्त्र में राजधर्म का उपदेश किया है॥

    पदार्थ

    हे (रुद्र) दुष्ट शत्रुओं को रुलानेहारे राजन्! (ते) तेरे (मन्यवे) क्रोधयुक्त वीर पुरुष के लिये (नमः) वज्र प्राप्त हो (उतो) और (इषवे) शत्रुओं को मारनेहारे (ते) तेरे लिये (नमः) अन्न प्राप्त हो (उत) और (ते) तेरे (बाहुभ्याम्) भुजाओं से (नमः) वज्र शत्रुओं को प्राप्त हो॥१॥

    भावार्थ

    जो राज्य किया चाहें, वे हाथ पांव का बल, युद्ध की शिक्षा तथा शस्त्र और अस्त्रों का संग्रह करें॥१॥

    मराठी (1)

    भावार्थ

    ज्यांना राज्य करावयाचे असते त्यांच्या हातापायात बळ हवे. त्यांनी युद्धाचे शिक्षण घेतलेले असावे. त्यांच्याजवळ अस्त्र-शस्त्रांचा संग्रह असावा.

    English (2)

    Meaning

    O King, the chastiser of the wicked, may thy indignant soldiers get arms. May thou the destroyer of foes get food. May the enemies be attacked with weapons by thy arms.

    Meaning

    Rudra, lord of justice and retribution /Ruler of the land, salutations to you for your righteous passion against the evil and the wicked. And salutations to you for your arrows and armaments. Salutations to you for your mighty arms (that wield the armaments). Thunderbolt to your enemies for their anger against you! Food and support for you! Salutations to your mighty arms to wield the thunderbolt!

    Top