अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 14/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - वरुणो अथवा यमः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - कुलपाकन्या सूक्त
76
भग॑मस्या॒ वर्च॒ आदि॒ष्यधि॑ वृ॒क्षादि॑व॒ स्रज॑म्। म॒हाबु॑ध्न इव॒ पर्व॑तो॒ ज्योक्पि॒तृष्वा॑स्ताम् ॥
स्वर सहित पद पाठभग॑म् । अ॒स्या॒: । वर्च॑: । आ । अ॒दि॒षि॒ । अधि॑ । वृ॒क्षात्ऽइ॑व । स्रज॑म् ।म॒हाबु॑ध्न:ऽइव । पर्व॑त: । ज्योक् । पि॒तृषु॑ । आ॒स्ता॒म् ॥
स्वर रहित मन्त्र
भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम्। महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥
स्वर रहित पद पाठभगम् । अस्या: । वर्च: । आ । अदिषि । अधि । वृक्षात्ऽइव । स्रजम् ।महाबुध्न:ऽइव । पर्वत: । ज्योक् । पितृषु । आस्ताम् ॥
भाष्य भाग
हिन्दी (1)
विषय
विवाहसंस्कार का उपदेश।
पदार्थ
(अस्याः) इस [वधू] से (भगम्) [अपने] ऐश्वर्य को और (वर्चः) तेज को (आ अदिषि) मैंने माना है, (इव) जैसे (वृक्षात् अधि) वृक्ष से (स्रजम्) फूलों की माला को। (महाबुध्नः) विशाल जड़वाले (पर्वतः इव) पर्वत के समान [यह वधू] (पितृषु) [मेरे] माता-पिता आदि बान्धवों में (ज्योक्) बहुत काल तक (आस्ताम्) रहे ॥१॥
भावार्थ
यह वर का वचन है। विद्वान् पुरुष खोज कर अपने समान गुणवती स्त्री से विवाह करके संसार में ऐश्वर्य और शोभा पाता है, जैसे वृक्ष के सुन्दर फूलों से शोभा होती है। वधू अपने सास ससुर आदि माननीयों की सेवा और शिक्षा से दृढ़चित्त होकर घर के कामों का सुप्रबन्ध करके गृहलक्ष्मी की पक्की नेव जमावे और पति पुत्र आदि कुटुम्बियों में बड़ी आयु भोग कर आनन्द करे ॥१॥
टिप्पणी
१−भगम्। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति भज सेवायाम्−घ प्रत्ययः। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति घत्वम्। भगः। धननाम निघ० २।१०। श्रियम्, ऐश्वर्यम् कीर्त्तिम्। अस्याः। नवोढायाः स्त्रियाः सकाशात्। वर्चः। १।९।४। रूपम्। तेजः। आ+अदिषि। आङ् पूर्वकात् डुदाञ् आदाने-लुङ्। आङो दोऽनास्यविहरणे। पा० १।३।२०। इति आत्मनेपदम्। अहं गृहीतवान् प्राप्तवानस्मि। अधि। पञ्चम्यर्थानुवादी। उपरि। वृक्षात् इव। १।२।३। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष वरणे-क। वृक्ष्यते व्रियते सेव्यते छायाफलार्थम्। विटपाद् यथा। स्रजम्। ऋत्विग्दधृक्स्रग्दिगुष्णिक्०। पा० ३।२।५९। इति सृज विसर्गे−क्विन्। सृजति ददाति शोभामिति स्रक्। पुष्पमालाम्। महाबुध्नः। बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने−नक्, बुधादेशश्च। विशालमूलः, दृढमूलः। पर्वतः। १।१२।३। शैलः। भूधरः। ज्योक्। १।६।३। चिरकालम्। पितृषु। १।२।१। रक्षकेषु। जनकवत् मान्येषु, मातापित्रादिषु बन्धुषु। आस्ताम्। आस उपवेशने−लोट्। तिष्ठतु। निवसतु ॥१॥
इंग्लिश (1)
Subject
The Bride
Meaning
I love and honour the beauty, dignity and brilliance of this bride and I declare I accept her for wife as a garland of flowers culled from a spring garden in bloom, and may she, like a mighty mountain broad and deep at the base, stay firm and live a long long time among my father, mother and seniors of the family.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−भगम्। पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। इति भज सेवायाम्−घ प्रत्ययः। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति घत्वम्। भगः। धननाम निघ० २।१०। श्रियम्, ऐश्वर्यम् कीर्त्तिम्। अस्याः। नवोढायाः स्त्रियाः सकाशात्। वर्चः। १।९।४। रूपम्। तेजः। आ+अदिषि। आङ् पूर्वकात् डुदाञ् आदाने-लुङ्। आङो दोऽनास्यविहरणे। पा० १।३।२०। इति आत्मनेपदम्। अहं गृहीतवान् प्राप्तवानस्मि। अधि। पञ्चम्यर्थानुवादी। उपरि। वृक्षात् इव। १।२।३। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति वृक्ष वरणे-क। वृक्ष्यते व्रियते सेव्यते छायाफलार्थम्। विटपाद् यथा। स्रजम्। ऋत्विग्दधृक्स्रग्दिगुष्णिक्०। पा० ३।२।५९। इति सृज विसर्गे−क्विन्। सृजति ददाति शोभामिति स्रक्। पुष्पमालाम्। महाबुध्नः। बन्धेर्ब्रधिबुधी च। उ० ३।५। इति बन्ध बन्धने−नक्, बुधादेशश्च। विशालमूलः, दृढमूलः। पर्वतः। १।१२।३। शैलः। भूधरः। ज्योक्। १।६।३। चिरकालम्। पितृषु। १।२।१। रक्षकेषु। जनकवत् मान्येषु, मातापित्रादिषु बन्धुषु। आस्ताम्। आस उपवेशने−लोट्। तिष्ठतु। निवसतु ॥१॥
बंगाली (1)
पदार्थ
(অস্যাঃ) এই বধু হইতে (ভগম্) ঐশ্বর্যকে ও (বর্চঃ) তেজকে (আ অদিষি) আমি মানিয়াছি (ইব) যেমন (বৃক্ষাৎ অধি) বৃক্ষ হইতে (প্রজম্) পুষ্প মাল্যকে (মহাবুধ্ন) মহামুল (পর্বতঃ ইব) পর্বতের ন্যায় (পিতৃষু) আমার পিতৃকুলে (জ্যোক্) দীর্ঘ দিন পর্যন্ত (আস্তাম্) থাকুক ।।
भावार्थ
(বিবাহ সংস্কারে বরের উক্তি) এই বধু হইতে আমি ঐশ্বর্য ও তেজকে গ্রহণ করিতেছি। বৃক্ষের পুষ্পরাশি যেমন মাল্যাকারে শোভাদান করে, মহামুল পর্বত যেমন সুদৃঢ় ভাবে অবস্থান করে তেমন দীর্ঘকাল পর্যন্ত সে আমার পিতৃকুলে অবস্থান করুক।।
मन्त्र (बांग्ला)
ভগমস্যা বৰ্চ আদিষ্যধি বৃক্ষাদিব প্রজম্ মহাবুধ্ন ইব পর্বতো জ্যোক্ পিতৃষা স্তাম্ ।
ऋषि | देवता | छन्द
ভৃগ্বঙ্গিরাঃ। যম। ককুম্মত্যনুষ্টুপ্
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal