अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 1
ऋषि: - अथर्वा
देवता - सोमो मरुद्गणः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
25
अदा॑रसृद्भवतु देव सोमा॒स्मिन्य॒ज्ञे म॑रुतो मृ॒डता॑ नः। मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
स्वर सहित पद पाठअदा॑रऽसृत् । भ॒व॒तु॒ । दे॒व॒ । सो॒म॒ । अ॒स्मिन् । य॒ज्ञे । म॒रु॒त॒: । मृ॒डत॑ । न॒: । मा । न॒: । वि॒द॒त् । अ॒भि॒ऽभा: । मो इति॑ । अश॑स्ति: । मा । न॒: । वि॒द॒त् । वृ॒जि॒ना । द्वेष्या॑ । या ॥
स्वर रहित मन्त्र
अदारसृद्भवतु देव सोमास्मिन्यज्ञे मरुतो मृडता नः। मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥
स्वर रहित पद पाठअदारऽसृत् । भवतु । देव । सोम । अस्मिन् । यज्ञे । मरुत: । मृडत । न: । मा । न: । विदत् । अभिऽभा: । मो इति । अशस्ति: । मा । न: । विदत् । वृजिना । द्वेष्या । या ॥
विषय - शत्रुओं से रक्षा का उपदेश।
पदार्थ -
(देव) हे प्रकाशमय, (सोम) उत्पन्न करनेवाले परमेश्वर ! [वह शत्रु] (अदारसृत्) डर का न पहुँचानेवाला अथवा अपने स्त्री आदि के पास न पहुँचनेवाला (भवतु) होवे, (मरुतः) हे [शत्रुओं के] मारनेवाले देवताओं ! (अस्मिन्) इस (यज्ञे) पूजनीय काम में (नः) हम पर (मृडत) अनुग्रह करो। (अभिभाः) सन्मुख चमकती हुई, आपत्ति (नः) हम पर (मा विदत्) न आ पड़े और (मो=माउ) न कभी (अशस्तिः) अपकीर्ति और (या) जो (द्वेष्या) द्वेषयुक्त (वृजिना) पापबुद्धि है [वह भी] (नः) हम पर (मा विदत्) न आ पड़े ॥१॥
भावार्थ - सब मनुष्य परमेश्वर के सहाय से शत्रुओं को निर्बल कर दें अथवा घरवालों से अलग रक्खें और विद्वान् शूरवीरों से भी सम्मति लेवें, जिससे प्रत्येक विपत्ति, अपकीर्त्ति और कुमति हट जाय और निर्विघ्न अभीष्ट सिद्ध होवे ॥१॥ मरुत् देवताओं के बिजुली आदि के विमान हैं, इस पर वैज्ञानिकों को विशेष ध्यान देना चाहिये−ऋग्वेद १।८८।१। में वर्णन है ॥ आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कैः रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः। आवर्षि॑ष्ठया न इ॒षा वयो न प॑प्तता सुमायाः ॥१॥ (मरुतः) हे शूर महात्माओ ! (विद्युन्मद्भिः) बिजुलीवाले, (स्वर्कैः) अच्छी ज्वालावाले [वा अच्छे विचारों से बनाये गये] (ऋष्टिमद्भिः) दो-धारा तलवारोंवाले [आगे-पीछे, दाएँ-बाएँ, ऊपर-नीचे चलाने की कलाओंवाले] (रथेभिः) रथों से (आयात) तुम आओ और (सुमायाः) हे उत्तम बुद्धिवाले ! (नः) हमारे लिये (वर्षिष्ठया) अति उत्तम (इषा) अन्न के साथ (वयो न) पक्षियों के समान (आपप्तत) उड़ कर चले आओ ॥
टिप्पणी -
१−अदारसृत्। दारजारौ कर्तरि णिलुक् च। वार्तिकम्। पा० ३।३।२०। इति दॄ विदारणे−णिच्−घञ्। णिलुक् च। सृ गतौ−णिचि क्विप्। दारं दरं भयं सारयतीति दारसृत्। न दारसृत् अदारसृत् अभयप्रापकः, अहानिकरः। अथवा दारयन्ति दुःखानि विदारयन्ति यास्ताः स्त्रियः। स्त्र्यादिगृहस्थाः। दार+सृ−क्विप्। अगृहगामी। देव। हे दीप्यमान ! सोम। १।६।२। हे सर्वोत्पादक परमेश्वर ! यज्ञे। १।९।४। पूज्यकर्मणि यागे, अध्वरे। मरुतः। मृग्रोरुतिः। उ० १।९४। इति मृञ् प्राणत्यागे−उति। मारयन्ति नाशयन्ति दुष्टान् दुर्गन्धादिदुर्गुणान् वा ते मरुतः, देवाः। वायुः। ऋत्विजः−निघ० ३।१८। मरुत् हिरण्यनाम−निघ० १।२। हे शूरवीरा देवाः। मृडत। मृड सुखने−लोट् मृडयत, सुखयत। नः। अस्मान् [त्रिवारं वर्तते] मा विदत्। १।१९।१। विद्लृ लाभे−लुङ्। मा लभताम्, मा प्राप्नोतु। अभि-भाः। अभि, धर्षणे, आभिमुख्ये वा+भा दीप्तौ−क्विप्। अभिभूय भाति दीप्यते। अभिभाः=अभिभूतिः−निरु० ८।४। परोपद्रवः। आपत्तिः। मो। मा-उ। मैव। अशस्तिः। शंसु स्तुतौ−क्तिन्। अकीर्त्तिः। वृजिना। वृजेः किच्च। उ० २।४७। इति वृजी वर्जने−इनच् स च कित्, टाप्। यद्वा। अर्शआदिभ्योऽच्। पा० ५।२।१२७। इति वृजन−अस्त्यर्थे अच् टाप् च। वृजनं पापमस्यामस्तीति वृजना। वक्रा, कुटिला, पाप−बुद्धिः। द्वेष्या। ऋहलोर्ण्यत्। पा० ३।१।१२४। इति द्विष अप्रीतौ−कर्मणि ण्यत्। द्वेषणीया, अप्रीता ॥
Bhashya Acknowledgment
Subject - No Enemies
Meaning -
None shall violate the dignity and sanctity of our women. O Soma, ruler, lover of peace and commander of power, let Maruts, stormy troops of our defence forces, protect and promote us in this yajnic social order. Let no enemy, no despicable maligner, no wicked man, nor hater approach and touch us in the self-government of the social order.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal