अथर्ववेद - काण्ड 1/ सूक्त 24/ मन्त्र 1
ऋषि: - ब्रह्मा
देवता - आसुरी वनस्पतिः
छन्दः - निचृत्पथ्यापङ्क्तिः
सूक्तम् - श्वेत कुष्ठ नाशन सूक्त
30
सु॑प॒र्णो जा॒तः प्र॑थ॒मस्तस्य॒ त्वं पि॒त्तमा॑सिथ। तदा॑सु॒री यु॒धा जि॒ता रू॒पं च॑क्रे॒ वन॒स्पती॑न् ॥
स्वर सहित पद पाठसु॒ऽप॒र्ण: । जा॒त: । प्र॒थ॒म: । तस्य॑ । त्वम् । पि॒त्तम् । आ॒सि॒थ॒ ।तत् । आ॒सु॒री । यु॒धा । जि॒ता । रू॒पम् । च॒क्रे॒ । वन॒स्पती॑न् ॥
स्वर रहित मन्त्र
सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ। तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥
स्वर रहित पद पाठसुऽपर्ण: । जात: । प्रथम: । तस्य । त्वम् । पित्तम् । आसिथ ।तत् । आसुरी । युधा । जिता । रूपम् । चक्रे । वनस्पतीन् ॥
विषय - महारोग के नाश के लिये उपदेश।
पदार्थ -
(सुपर्णः) उत्तम रीति से पालन करनेहारा, वा अति पूर्ण परमेश्वर (प्रथमः) सबका आदि (जातः) प्रसिद्ध है। (तस्य) उस [परमेश्वर] के (पित्तम्) पित्त [बल] को, [हे औषधि !] (त्वम्) तूने (आसिथ) पाया था। (तत्) तब (युधा) संग्राम से (जिता) जीती हुयी (आसुरी) असुर [प्रकाशमय परमेश्वर] की माया [प्रज्ञा वा बुद्धि] ने (वनस्पतीन्) सेवा करनेवालों के रक्षा करनेहारे वृक्षों को (रूपम्) रूप (चक्रे) किया था ॥१॥
भावार्थ - सृष्टि से पहिले वर्त्तमान परमेश्वर की नित्य शक्ति से ओषधि-अन्न आदि में पोषणसामर्थ्य रहता है। वह (आसुरी) परमेश्वर की शक्ति (युधा जिता) युद्ध अर्थात् प्रलय के अन्धकार के उपरान्त प्रकाशित होती है, जैसे अन्न और घास-पात आदि का बीज शीत और ग्रीष्म ऋतुओं में भूमि के भीतर पड़ा रहता और वृष्टि का जल पाकर हरा हो जाता है ॥१॥
टिप्पणी -
टिप्पणी−(असुर) शब्द के लिये १।१०।१। और (आसुरी) के लिये ७।३९।१। देखो। हे ओषधि ! तू रात्रि में उत्पन्न हुई है। ऐसा १।२३।१। में आया है। ऋग्वेद १०।१२९।३ में कहा है। तम॑ आसी॒त् तम॑सा गू॒ढमग्रेऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम्। पहिले [प्रलय काल में] अन्धकार था और यह सब अन्धकार से ढका हुआ चिह्नरहित समुद्र था। १−सु-पर्णः। धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति सु+पॄ पालनपूरणयोः−न। शोभनपालनः, शोभनपूरणः परमेश्वरः। जातः। प्रादुर्भूतः। प्रसिद्धः। प्रथमः। १।१२।१। आद्यः, अग्रिमः, उत्तमः। पित्तम्। अपि+देङ् पालने, दो छेदने वा−क्त। अच उपसर्गात् तः। पा० ७।४।४७। इति तादेशः, अपेरल्लोपः। अपि अवश्यं दयते पालयति सुगुणान्, अथवा द्यति नाशयति दुर्गुणान् तत् पित्तम्। वीर्यम् अथवा शरीरस्थधातुविशेषः। तत्पर्यायः तेजः, उष्मा, अग्निः। तस्य कर्माणि। “पाचकं पचते भुक्तं शेपाग्निबलवर्धनम्। रसमूत्रपुरीषाणि विरेचयति नित्यशः” ॥१॥ इति शब्दकल्पद्रुमे। आसिथ। अस दीप्तिग्रहणगतिषु−लिट्। त्वं गृहीतवती प्राप्तवती। तत्। तदा। आसुरी। १।१०।१। असुरस्य इयम्। मायायामण्। पा० ४।४।१२४। इति असुर−अण्। टिड्ढाणञ्द्वयसज्०। पा० ४।१।१५। इति ङीप्। माया=प्रज्ञा−निघ० ३।९। असुरस्य दीप्यमानस्य परमेश्वरस्य माया प्रज्ञा। युधा। युध संप्रहारे−क्विप्। युद्धेन संग्रामेण विघ्ननिवारणेन। जिता। प्राप्तपराजया। वशीकृता रूपम्। १।१।१। आकारम्। सौन्दर्य्यम्। चक्रे। डुकृञ् करणे−लिट्। कृतवती, दत्तवती। वनस्पतीन्। १।११।३। वनानां सेवकानां पालकान्। वृक्षान् सृष्टिपदार्थान्, इत्यर्थः ॥१॥
Bhashya Acknowledgment
Subject - Leprosy Cure
Meaning -
First bom, first cure, is Suparna, the sun. You, O earth and moon, O Rajani, receive the life energy of the sun. That wonderful life energy, Asuri, received from interaction of the sun, moon and earth through photo synthesis, creates the many forms of herbs and trees.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal