अथर्ववेद - काण्ड 1/ सूक्त 27/ मन्त्र 1
ऋषि: - अथर्वा
देवता - चन्द्रमाः, इन्द्राणी
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - स्वस्त्ययन सूक्त
38
अ॒मूः पा॒रे पृ॑दा॒क्व॑स्त्रिष॒प्ता निर्ज॑रायवः। तासा॑म्ज॒रायु॑भिर्व॒यम॒क्ष्या॒वपि॑ व्ययामस्यघा॒योः प॑रिप॒न्थिनः॑ ॥
स्वर सहित पद पाठअ॒मू: । पा॒रे । पृ॒दा॒क: । त्रि॒ऽस॒प्ता: । नि:ऽज॑रायव: ।तासा॑म् । ज॒रायु॑ऽभि: । व॒यम् । अ॒क्ष्यौ । अपि॑ । व्य॒या॒म॒सि॒ । अ॒घ॒ऽयो: । प॒रि॒ऽप॒न्थिन॑: ॥
स्वर रहित मन्त्र
अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः। तासाम्जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥
स्वर रहित पद पाठअमू: । पारे । पृदाक: । त्रिऽसप्ता: । नि:ऽजरायव: ।तासाम् । जरायुऽभि: । वयम् । अक्ष्यौ । अपि । व्ययामसि । अघऽयो: । परिऽपन्थिन: ॥
विषय - युद्ध का प्रकरण।
पदार्थ -
(अमूः) वह (त्रिषप्ताः) तीन [ऊँचे, मध्यम और नीचे] स्थान में खड़ी हुई, (निर्जरायवः) जरायु [गर्भ की झिल्ली] से निकली हुई (पृदाक्वः) सर्पिणी [वा बाघिनी] रूप शत्रुसेनाएँ (पारे) उस पार [वर्तमान] हैं। (तासाम्) उनकी (जरायुभिः) जरायुरूप गुप्त चेष्टाओं सहित [वर्तमान] (अघायोः) बुरा चीतनेवाले, (परिपन्थिनः) उलटे आचरणवाले शत्रु की (अक्ष्यौ) दोनों आँखों को (वयम्) हम (अपि व्ययामसि) ढके देते हैं ॥१॥
भावार्थ - जब शत्रु की सेना अपने पड़ावों से निकल कर घातस्थानों पर ऐसी खड़ी होवे, जैसे सर्पिणी वा बाघिनी माता के गर्भ से निकल कर बहुत से उपद्रव फैलाती है, तब युद्धकुशल सेनापति शत्रुसेना की गुप्त कपट चेष्टाओं का मर्म समझ कर ऐसी हल-चल मचा दे कि शत्रु की दोनों, आँखें हृदय की और मस्तक की मुँद जावें और वह घबराकर हार मान लेवे ॥१॥ सायणभाष्य में (निर्जरायवः) के स्थान में [निर्जरा इव] शब्द है ॥
टिप्पणी -
१−अमूः। परिदृश्यमानाः, ताः। पारे। पार कर्मसमाप्तौ−पचाद्यच्, अथवा पॄ पूर्तौ−घञ्। परतीरे। प्रान्तभागे, सीमाप्रदेशे। पृदाक्वः। पर्दतेर्नित्। सम्प्रसारणमल्लोपश्च। उ० ३।८०। इति पर्द अपानशब्दे−काकु, रेफस्य सम्प्रसारणं अकारलोपश्च। स्त्रियाम् ऊङ्। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। पा० ८।२।४। इति स्वरितः। पर्दते कुत्सितं शब्दयति सा पृदाकूः सर्पिणी व्याघ्री वा। सर्पिण्यो व्याघ्र्य इव वा दुष्टस्वभावाः शत्रुसेनाः। त्रि-सप्ताः। १।१।१। त्रि+षप समवाये−क्त। त्रिषु उच्चमध्यमनीचस्थानेषु सम्बद्धाः स्थिताः। निः-जरायवः। निर्+जरायवः। १।११।४। षिद्भिदादिभ्योऽङ् पा० ३।३।१०४। इति जॄ-ष्, वयोहानौ−अङ्, टाप्। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। जरा, वार्द्धक्यम्, शरीर−निर्बलत्वम्। किंजरयोः श्रिणः। उ० १।४। इति जरा+इण् गतौ−ञुण्। जरां जीर्णताम् एति जरायुः, गर्भवेष्टनचर्म। निर्गता जरायोः, गर्भवेष्टनाद् याः। निर्गतगर्भवेष्टनाः। घातस्थानात् प्रादुर्भूताः। तासाम्। पृदाकूरूपाणां शत्रु-सेनानाम्। जरायु-भिः। पूर्ववत्, जरा+इण्−ञुण्। गर्भवेष्टनैः। गुप्तकपटचेष्टाभिः−इति यावत्। वयम्। योद्धारः पुरुषाः। अक्ष्यौ। १।८।३। अशू व्याप्तौ−क्सि। यद्वा, अक्षु व्याप्तौ−इन्, ततो ङीप्। छान्दसं रूपम्। पूर्ववत् स्वरितः। अक्षिणी, उभे मानसिकमास्तिकनेत्रे। अपिव्ययामसि। व्येञ् संवरणे। इदन्तो मसि। पा० ७।१।४६। इति मस इदन्तता। अपिव्ययामः, आच्छादयामः, स्वबुद्धिबलैः प्रमोहयामः। अघायोः। १।२०।२। अघं परहिंसनमिच्छतीति अघायुः। अनिष्टचारिणः। पापात्मानः। परि-पन्थिनः। छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। पा० ५।२।८९। इति परि+पथि गतौ−णिनि। निपातितः। युद्धे प्रत्यवस्थातुः, प्रतिकूलाचारिणः, शत्रोः ॥
Bhashya Acknowledgment
Subject - Ruler’s Army
Meaning -
Yonder there across on the shore stands the thrice seven army of the deadly enemy in battle array like cobras out of their den. Let us deal with them by the tactics of their own camouflage and shut the eyes and advance of the deadly enemies.
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal