अथर्ववेद - काण्ड 1/ सूक्त 3/ मन्त्र 1
ऋषि: - अथर्वा
देवता - पर्जन्यः
छन्दः - अनुष्टुप्
सूक्तम् - मूत्र मोचन सूक्त
163
वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॑ श॒तवृ॑ष्ण्यम्। तेना॑ ते त॒न्वे॑३ शं क॑रं पृथि॒व्यां ते॑ नि॒षेच॑नं ब॒हिष्टे॑ अस्तु॒ बालिति॑ ॥
स्वर सहित पद पाठवि॒द्म । श॒रस्य॑ । पि॒तर॑म् । प॒र्जन्य॑म् । श॒तऽवृ॑ष्ण्यम् ।तेन॑ । ते॒ । त॒न्वे । शम् । क॒र॒म् । पृ॒थि॒व्याम् । ते॒ । नि॒ऽसेच॑नम् । ब॒हिः । ते॒ । अ॒स्तु । बाल् । इति॑ ॥
स्वर रहित मन्त्र
विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम्। तेना ते तन्वे३ शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥
स्वर रहित पद पाठविद्म । शरस्य । पितरम् । पर्जन्यम् । शतऽवृष्ण्यम् ।तेन । ते । तन्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । ते । अस्तु । बाल् । इति ॥
भाष्य भाग
हिन्दी (2)
विषय
शान्ति के लिये उपदेश।
पदार्थ
(शरस्य) शत्रुनाशक [वा बाणधारी] शूर के (पितरम्) रक्षक, पिता, (पर्जन्यम्) सींचनेवाले मेघरूप (शतवृष्ण्यम्) सैकड़ों सामर्थ्यवाले [परमेश्वर] को (विद्म) हम जानते हैं। (तेन) उस [ज्ञान] से (ते) तेरे (तन्वे) शरीर के लिये (शम्) नीरोगता (करम्) मैं करूँ और (पृथिव्याम्) पृथिवी पर (ते) तेरा (निसेचनम्) बहुत सेचन [वृद्धि] होवे और (ते) तेरा (बाल्) बैरी (बहिः) बाहिर (अस्तु) होवे, (इति) वस यही ॥१॥
भावार्थ
जैसे मेघ अन्न आदि उत्पन्न करता है, वैसे ही मेघ के भी मेघ अनन्त शक्तिवाले परमेश्वर को साक्षात् करके जितेन्द्रिय पुरुष (शतवृष्ण्य) सैकड़ों सामर्थ्यवाला होकर अपने शत्रुओं का नाश करता और आत्मबल बढ़ा कर संसार में वृद्धि करता है ॥१॥ इस मन्त्र के पूर्वार्ध के लिये १।२।१। देखो ॥
टिप्पणी
१−विद्म, शरस्य, पितरम्, पर्जन्यम्। इति पदानि व्याख्यातानि १।२।१। शतवृष्ण्यम्। वर्षतीति वृषा। कनिन् युवृषितक्षीत्यादिना। उ० १।१५६। इति वृषु सेचने-कनिन्। भवे छन्दसि। पा० ४।४।११०। इति वृषण्यत्। वृष्णि भवं वृष्ण्यं वीर्यं सामर्थ्यम्। बहुसामर्थ्योपेतं परमेश्वरम्। तन्वे। १।१।१। तत्रवत् सिद्धिः स्वरितश्च। शरीराय। शम्। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति शमु उपशमने-विच्। शान्तिम्, स्वास्थ्यम्। सुखम्-निघ० ३।६। करम्। डुकृञ् करणे-लेट्। अहं कुर्याम्। पृथिव्याम्। १।२।२। प्रख्यातायां भूमौ। ते। तव। नि-सेचनम्। नि+षिच सेचने-भावे ल्युट्। आर्द्रीकरणं, वर्धनम्, वृद्धिः। वहिः। वह प्रापणे−इसुन्। बाह्यम् बहिर्देशे। बाल्। बल वधे-क्विप् बलति हिनस्तीति बाल् बलः, असुरः, दैत्यः, वैरी। इति। इण् गतौ-क्तिच्। पर्य्याप्तम् अलम् (इति सर्वकम्) मं० ६-९ ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Health of Body and Mind
Meaning
We know the progenitor of Shara, nature’s energy of health and vigour, Parjanya, the abundant cloud of a hundredfold vigour and vitality. Thereby I bring health of body and equanimity of mind to you. Let there be the infusion of energy, protection of health and cleansing of the body system without delay here on earth.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal