अथर्ववेद - काण्ड 1/ सूक्त 30/ मन्त्र 1
ऋषि: - अथर्वा
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
23
विश्वे॑ देवा॒ वस॑वो॒ रक्ष॑ते॒ममु॒तादि॒त्या जा॑गृ॒त यू॒यम॒स्मिन्। मेमं सना॑भिरु॒त वान्यना॑भि॒र्मेमं प्राप॒त्पौरु॑षेयो व॒धो यः ॥
स्वर सहित पद पाठविश्वे॑ । दे॒वा॒: । वस॑व: । रक्ष॑त । इ॒मम् । उ॒त । आ॒दि॒त्या: । जा॒गृ॒त । यू॒यम् । अ॒स्मिन् । मा । इ॒मम् । सऽना॑भि: । उ॒त । वा॒ । अ॒न्यऽना॑भि: । मा । इ॒मम् । प्र । आ॒प॒त् । पौरु॑षेय: । व॒ध: । य: ॥
स्वर रहित मन्त्र
विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन्। मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥
स्वर रहित पद पाठविश्वे । देवा: । वसव: । रक्षत । इमम् । उत । आदित्या: । जागृत । यूयम् । अस्मिन् । मा । इमम् । सऽनाभि: । उत । वा । अन्यऽनाभि: । मा । इमम् । प्र । आपत् । पौरुषेय: । वध: । य: ॥
विषय - राजतिलक-यज्ञ के उपदेश।
पदार्थ -
(वसवः) हे श्रेष्ठ (विश्वे) सब (देवाः) प्रकाशमान महात्माओ ! (इमम्) इस पुरुष की (रक्षत) रक्षा करो, (उत) और (आदित्याः) हे सूर्यसमान तेजवाले विद्वानो ! (यूयम्) तुम (अस्मिन्) इस राजा के विषय में (जागृत) जागते रहो। (सनाभिः) अपने बन्धु का, (उत वा) अथवा (अन्यनाभिः) अबन्धु का, अथवा (पौरुषेयः) किसी और पुरुष का किया हुआ, (यः) जो (वधः) वध का यत्न है [वह] (इमम्) इस (इमम्) इस पुरुष को (मा मा) कभी न (प्रापत्) पहुँच सके ॥१॥
भावार्थ - राजा अपने सुपरीक्षित न्याय, मन्त्री और युद्धमन्त्री आदि कर्मचारी शूरवीरों को राज्य की रक्षा के लिये सदा चेतन्य करता रहे कि कोई सजाती वा स्वदेशी वा विदेशी पुरुष प्रजा में अराजकता न फैलावे ॥१॥
टिप्पणी -
१−देवाः। १।७।१। विजयिनः पुरुषाः। वसवः। १।९।१। निवासयितारः। प्रशस्ताः श्रेष्ठाः। रक्षत। पालयत। इमम्। माम् राजानम्। आदित्याः। १।९।१। विद्यादिशुभगुणानां रसस्य आदातारो ग्रहीतारः। अथवा आदित्यवत् तेजस्विनः महाविद्वांसः। जागृत। जागृ निद्राक्षये−लोट्। प्रबुद्धा रक्षार्थम् अवहिताः संनद्धा भवत। मा। निषेधे। स−नाभिः। नहो भश्च। उ० ४।१२६। इति णह बन्धने−कर्मणि इञ् समानस्य सः। समानेन स्वकीयेन संबद्धः। स्वजातिकृतो वधः। अन्य-नाभिः। अन्येन संबद्धः। अज्ञातिकृतो वधः प्र+आपत्। आप्लृ व्याप्तौ−लुङि। प्राप्नोतु। पौरुषेयः। सर्वपुरुषाभ्यां णढञौ। पा० ५।१।१०। इत्यत्र। पुरुषाद् वधविकारसमूहतेनकृतेषु। वार्तिकम्। इति पुरुष-ढञ्। पुरुषकृतः। वधः। १।२०।२। हननम्। हिंसनप्रयोगः ॥
Bhashya Acknowledgment
Subject - Health and Full Age
Meaning -
O Vishvedevas, divinities of nature, leading powers of humanity, O Vasus, sustainers of life, protect and promote this man, this leader, this ruler. O Adityas, brilliancies of nature and leading lights of humanity, keep awake and alert in this living system both individual and social. Let no danger or fatal weapon, human or natural, shot by our own people from within or by an alien power, reach and touch him. (The system at the individual level is the human being, and at the social level it is the socio-political organisation, and the person to be protected and promoted is the ruler.)
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal