अथर्ववेद - काण्ड 1/ सूक्त 33/ मन्त्र 1
ऋषि: - शन्तातिः
देवता - चन्द्रमाः, आपः
छन्दः - त्रिष्टुप्
सूक्तम् - आपः सूक्त
51
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः स॑वि॒ता यास्व॒ग्निः। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥
स्वर सहित पद पाठहिर॑ण्यऽवर्णा: । शुच॑य: । पा॒व॒का: । यासु॑ । जा॒त: । स॒वि॒ता । यासु॑ । अ॒ग्नि: । या: । अ॒ग्निम् । गर्भ॑म् । द॒धि॒रे । सु॒ऽवर्णा॑: । ता: । न॒: । आप॑: । शम् । स्यो॒ना: । भ॒व॒न्तु॒ ॥
स्वर रहित मन्त्र
हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः। या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥
स्वर रहित पद पाठहिरण्यऽवर्णा: । शुचय: । पावका: । यासु । जात: । सविता । यासु । अग्नि: । या: । अग्निम् । गर्भम् । दधिरे । सुऽवर्णा: । ता: । न: । आप: । शम् । स्योना: । भवन्तु ॥
विषय - सूक्ष्म तन्मात्राओं का विचार।
पदार्थ -
[जो] (हिरण्यवर्णाः) व्यापनशील वा कमनीय रूपवाली (शुचयः) निर्मल स्वभाववाली और (पावकाः) शुद्धि की जतानेवाली हैं, (यासु) जिनमें (सविता) चलाने वा उत्पन्न करनेहारा सूर्य और (यासु) जिनमें (अग्निः) [पार्थिव] अग्नि (जातः) उत्पन्न हुई। (याः) जिन (सुवर्णाः) सुन्दर रूपवाली (आपः) तन्मात्राओं ने (अग्निम्) [बिजुलीरूप] अग्नि को (गर्भम्) गर्भ के समान (दधिरे) धारण किया था, (ताः) वे [तन्मात्राएँ] (नः) हमारे लिये (शम्) शुभ करनेहारी और (स्योनाः) सुख देनेवाली (भवन्तु) होवें ॥१॥
भावार्थ - जैसे परमात्मा ने कामना के और खोजने के योग्य तन्मात्राओं के संयोग-वियोग से अग्नि, सूर्य और बिजुली, इन तीन तेजधारी पदार्थ आदि सब संसार को उत्पन्न किया है, उसी प्रकार मनुष्यों को शुभ गुणों के ग्रहण और दुर्गुणों के त्याग से आपस में उपकारी होना चाहिये ॥१॥ १−(आपः)=व्यापक तन्मात्राएँ−श्रीमद्दयानन्दभाष्य, यजुर्वेद २७।२५ ॥ २−(आपः) के विषय में सूक्त ४, ५ और ६ सूक्त ४ में मनु महाराज का श्लोक भी देखें ॥
टिप्पणी -
१−हिरण्य-वर्णाः। हर्यतेः कन्यन् हिर च। उ० ४।४४। इति हर्य गति-कान्त्योः−कन्यन्, हिर आदेशश्च, नित्वाद् आद्युदात्तः। कॄवृजॄसिद्रुगुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। इति वृञ् वरणे−न, स च नित्। बहुव्रीहौ प्रकृत्या पूर्वपदम्। पा० ६।२।१। इति पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तः। कमनीयरूप-युक्ताः, गतिशीलरूपयुक्ताः। प्रकाशस्वरूपाः। शुचयः। इगुपधात् कित्। उ० ४।१२०। इति शुचिर् शौचे=शुद्धौ−इन्, स च कित्। शुद्धस्वभावाः। पावकाः। पूञ् शोधे−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति कै शब्दे−कः। उपपदमतिङ्। पा० २।२।१९। इति समासः। टाप्। यद्वा। पूञ् ण्वुल्। टाप्। पावकादीनां छन्दःसीति। वा० पा० ७।३।४५। इत्वं निषिद्धम्। पावस्य शुद्धव्यवहारस्य शब्दयित्र्यः, ज्ञापयित्र्यः। पावयित्र्यः, शोधयित्र्यः। यासु। अप्सु। जातः। जनी प्रादुर्भावे−क्त। प्रादुर्भूतः, उत्पन्नः। सविता। १।१८।२। सूर्यः। अग्निः। १।६।२। पार्थिवाग्निः। अग्निम्। वैद्युताग्निम्। गर्भम्। १।११।२। पदार्थेषु गर्भवत् स्थितम्। दधिरे। डुधाञ् धारणपोषणयोः−लिट्। दधुः, स्थायामासुः। सु-वर्णाः। वृञ्−न। शोभनरूपाः। नः। अस्मभ्यम्। आपः। १।५।१। व्यापिकास्तन्मात्राः−इति श्रीमद्दयानन्दभाष्ये, यजु० २७।२५ ॥ शम्। १।३।१। शुभकारिण्यः। स्योनाः। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने−न प्रत्ययः, टिभागस्य यू इत्यादेशः। स्योनं सुखनाम, निघ० ३।६। अर्शआदिभ्योऽच्, पा० ५।२।१२७। इति मत्वर्थे अच्। सुखवत्यः ॥
Bhashya Acknowledgment
Subject - for Peace
Meaning -
The golden hued, pure and purifying primeval waters, original plastic material of existential forms, wherein manifested Savita, divine creative will, and Agni, basic vitality of life, and which, like the womb of nature, held within the vital heat that sustains life, may, we pray, be beatific, peaceful and blissful for us. (In relation to Apah, reference may be made to ‘Samudro’ amavah’ of Rgveda 1, 190, 1, and ‘Salilam’ of Rgveda 1, 129, 3, Shatapatha Brahmana 7, 5, 2, 18, and Taittiriya Brahmana 1, 1, 3, 5.)
Bhashya Acknowledgment
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Smt. Shrutika Shevankar
Conversion to Unicode/OCR By:
N/A
Donation for Typing/OCR By:
Various
First Proofing By:
Smt. Premlata Agarwal
Second Proofing By:
Acharya Chandra Dutta Sharma
Third Proofing By:
Acharya Chandra Dutta Sharma
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal
Bhashya Acknowledgment
No data
Bhashya Acknowledgment
Book Scanning By:
N/A
Typing By:
N/A
Conversion to Unicode/OCR By:
Sri Durga Prasad Agarwal, Smt. Nageshwari, & Sri Arnob Ghosh
Donation for Typing/OCR By:
Committed by Sri Navinn Seksaria
First Proofing By:
Pending
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Pending
Databasing By:
Sri Virendra Agarwal
Websiting By:
Sri Raj Kumar Arya
Co-ordination By:
Sri Virendra Agarwal