अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 33/ मन्त्र 1
सूक्त - शन्तातिः
देवता - चन्द्रमाः, आपः
छन्दः - त्रिष्टुप्
सूक्तम् - आपः सूक्त
135
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः स॑वि॒ता यास्व॒ग्निः। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥
स्वर सहित पद पाठहिर॑ण्यऽवर्णा: । शुच॑य: । पा॒व॒का: । यासु॑ । जा॒त: । स॒वि॒ता । यासु॑ । अ॒ग्नि: । या: । अ॒ग्निम् । गर्भ॑म् । द॒धि॒रे । सु॒ऽवर्णा॑: । ता: । न॒: । आप॑: । शम् । स्यो॒ना: । भ॒व॒न्तु॒ ॥
स्वर रहित मन्त्र
हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः। या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥
स्वर रहित पद पाठहिरण्यऽवर्णा: । शुचय: । पावका: । यासु । जात: । सविता । यासु । अग्नि: । या: । अग्निम् । गर्भम् । दधिरे । सुऽवर्णा: । ता: । न: । आप: । शम् । स्योना: । भवन्तु ॥
भाष्य भाग
हिन्दी (1)
विषय
सूक्ष्म तन्मात्राओं का विचार।
पदार्थ
[जो] (हिरण्यवर्णाः) व्यापनशील वा कमनीय रूपवाली (शुचयः) निर्मल स्वभाववाली और (पावकाः) शुद्धि की जतानेवाली हैं, (यासु) जिनमें (सविता) चलाने वा उत्पन्न करनेहारा सूर्य और (यासु) जिनमें (अग्निः) [पार्थिव] अग्नि (जातः) उत्पन्न हुई। (याः) जिन (सुवर्णाः) सुन्दर रूपवाली (आपः) तन्मात्राओं ने (अग्निम्) [बिजुलीरूप] अग्नि को (गर्भम्) गर्भ के समान (दधिरे) धारण किया था, (ताः) वे [तन्मात्राएँ] (नः) हमारे लिये (शम्) शुभ करनेहारी और (स्योनाः) सुख देनेवाली (भवन्तु) होवें ॥१॥
भावार्थ
जैसे परमात्मा ने कामना के और खोजने के योग्य तन्मात्राओं के संयोग-वियोग से अग्नि, सूर्य और बिजुली, इन तीन तेजधारी पदार्थ आदि सब संसार को उत्पन्न किया है, उसी प्रकार मनुष्यों को शुभ गुणों के ग्रहण और दुर्गुणों के त्याग से आपस में उपकारी होना चाहिये ॥१॥ १−(आपः)=व्यापक तन्मात्राएँ−श्रीमद्दयानन्दभाष्य, यजुर्वेद २७।२५ ॥ २−(आपः) के विषय में सूक्त ४, ५ और ६ सूक्त ४ में मनु महाराज का श्लोक भी देखें ॥
टिप्पणी
१−हिरण्य-वर्णाः। हर्यतेः कन्यन् हिर च। उ० ४।४४। इति हर्य गति-कान्त्योः−कन्यन्, हिर आदेशश्च, नित्वाद् आद्युदात्तः। कॄवृजॄसिद्रुगुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। इति वृञ् वरणे−न, स च नित्। बहुव्रीहौ प्रकृत्या पूर्वपदम्। पा० ६।२।१। इति पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तः। कमनीयरूप-युक्ताः, गतिशीलरूपयुक्ताः। प्रकाशस्वरूपाः। शुचयः। इगुपधात् कित्। उ० ४।१२०। इति शुचिर् शौचे=शुद्धौ−इन्, स च कित्। शुद्धस्वभावाः। पावकाः। पूञ् शोधे−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति कै शब्दे−कः। उपपदमतिङ्। पा० २।२।१९। इति समासः। टाप्। यद्वा। पूञ् ण्वुल्। टाप्। पावकादीनां छन्दःसीति। वा० पा० ७।३।४५। इत्वं निषिद्धम्। पावस्य शुद्धव्यवहारस्य शब्दयित्र्यः, ज्ञापयित्र्यः। पावयित्र्यः, शोधयित्र्यः। यासु। अप्सु। जातः। जनी प्रादुर्भावे−क्त। प्रादुर्भूतः, उत्पन्नः। सविता। १।१८।२। सूर्यः। अग्निः। १।६।२। पार्थिवाग्निः। अग्निम्। वैद्युताग्निम्। गर्भम्। १।११।२। पदार्थेषु गर्भवत् स्थितम्। दधिरे। डुधाञ् धारणपोषणयोः−लिट्। दधुः, स्थायामासुः। सु-वर्णाः। वृञ्−न। शोभनरूपाः। नः। अस्मभ्यम्। आपः। १।५।१। व्यापिकास्तन्मात्राः−इति श्रीमद्दयानन्दभाष्ये, यजु० २७।२५ ॥ शम्। १।३।१। शुभकारिण्यः। स्योनाः। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने−न प्रत्ययः, टिभागस्य यू इत्यादेशः। स्योनं सुखनाम, निघ० ३।६। अर्शआदिभ्योऽच्, पा० ५।२।१२७। इति मत्वर्थे अच्। सुखवत्यः ॥
इंग्लिश (1)
Subject
for Peace
Meaning
The golden hued, pure and purifying primeval waters, original plastic material of existential forms, wherein manifested Savita, divine creative will, and Agni, basic vitality of life, and which, like the womb of nature, held within the vital heat that sustains life, may, we pray, be beatific, peaceful and blissful for us. (In relation to Apah, reference may be made to ‘Samudro’ amavah’ of Rgveda 1, 190, 1, and ‘Salilam’ of Rgveda 1, 129, 3, Shatapatha Brahmana 7, 5, 2, 18, and Taittiriya Brahmana 1, 1, 3, 5.)
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१−हिरण्य-वर्णाः। हर्यतेः कन्यन् हिर च। उ० ४।४४। इति हर्य गति-कान्त्योः−कन्यन्, हिर आदेशश्च, नित्वाद् आद्युदात्तः। कॄवृजॄसिद्रुगुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। इति वृञ् वरणे−न, स च नित्। बहुव्रीहौ प्रकृत्या पूर्वपदम्। पा० ६।२।१। इति पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तः। कमनीयरूप-युक्ताः, गतिशीलरूपयुक्ताः। प्रकाशस्वरूपाः। शुचयः। इगुपधात् कित्। उ० ४।१२०। इति शुचिर् शौचे=शुद्धौ−इन्, स च कित्। शुद्धस्वभावाः। पावकाः। पूञ् शोधे−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति कै शब्दे−कः। उपपदमतिङ्। पा० २।२।१९। इति समासः। टाप्। यद्वा। पूञ् ण्वुल्। टाप्। पावकादीनां छन्दःसीति। वा० पा० ७।३।४५। इत्वं निषिद्धम्। पावस्य शुद्धव्यवहारस्य शब्दयित्र्यः, ज्ञापयित्र्यः। पावयित्र्यः, शोधयित्र्यः। यासु। अप्सु। जातः। जनी प्रादुर्भावे−क्त। प्रादुर्भूतः, उत्पन्नः। सविता। १।१८।२। सूर्यः। अग्निः। १।६।२। पार्थिवाग्निः। अग्निम्। वैद्युताग्निम्। गर्भम्। १।११।२। पदार्थेषु गर्भवत् स्थितम्। दधिरे। डुधाञ् धारणपोषणयोः−लिट्। दधुः, स्थायामासुः। सु-वर्णाः। वृञ्−न। शोभनरूपाः। नः। अस्मभ्यम्। आपः। १।५।१। व्यापिकास्तन्मात्राः−इति श्रीमद्दयानन्दभाष्ये, यजु० २७।२५ ॥ शम्। १।३।१। शुभकारिण्यः। स्योनाः। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने−न प्रत्ययः, टिभागस्य यू इत्यादेशः। स्योनं सुखनाम, निघ० ३।६। अर्शआदिभ्योऽच्, पा० ५।२।१२७। इति मत्वर्थे अच्। सुखवत्यः ॥
बंगाली (1)
पदार्थ
যাহা (হিরণ্যবর্ণঃ) প্রকাশ স্বরূপ (শুচয়ঃ) শুদ্ধস্বভাব ও (পাবকাঃ) শুদ্ধি কারক, (য়াসু) যাহাতে (সবিতা) উৎপাদক সূর্য ও (য়াসু) যাহাতে (অগ্নিঃ) ভৌতিক অগ্নি (জাতঃ) উৎপন্ন হইয়াছ (য়াঃ) যে (সুবর্ণাঃ) সুরূপা (আপঃ) তন্মাত্রা (অগ্নিং) বিদ্যুদগ্নিকে (গর্ভং) গর্ভের ন্যায় (দধিরে) ধারণ করিয়াছে (তাঃ) সেই তন্মাত্রা (নঃ) আমাদের নিকট (শং) কল্যাণ কারিণী ও (স্যোনাঃ) সুখদায়িনী (ভবন্তু) হউক।। ১।। অনুবাদঃ যাহা প্রকাশ স্বরূপ, শুদ্ধ স্ববাব ও শুদ্ধিকারক, যাহাতে উৎপাদক সূর্য ও ভৌতিক অগ্নি উৎপন্ন হইয়াছে, যে সুরূপা তন্মাত্রা বিদ্যুৎ অগ্নিকে গর্ভের ন্যায় ধারণ করিয়াছে সেই তন্মাত্রা আমাদের নিকট কল্যাণকারিণী ও সুখদায়িনী হউক।।১।।সুরূপা (আপঃ) তন্মাত্রা (অগ্নিং) বিদ্যুদগ্নিকে (গর্ভং) গর্ভের ন্যায় (দধিরে) ধারণ করিয়াছে (তাঃ) সেই তন্মাত্রা (নঃ) আমাদের নিকট (শং) কল্যাণ কারিণী ও (স্যোনাঃ) সুখদায়িনী (ভবন্তু) হউক।।
भावार्थ
যাহা প্রকাশ স্বরূপ, শুদ্ধ স্ববাব ও শুদ্ধিকারক, যাহাতে উৎপাদক সূর্য ও ভৌতিক অগ্নি উৎপন্ন হইয়াছে, যে সুরূপা তন্মাত্রা বিদ্যুৎ অগ্নিকে গর্ভের ন্যায় ধারণ করিয়াছে সেই তন্মাত্রা আমাদের নিকট কল্যাণকারিণী ও সুখদায়িনী হউক।।
मन्त्र (बांग्ला)
হিরণ্যবর্ণাঃ শুচয়ঃ পাবকা য়াসু জাতঃ সবিতা য়াস্বগ্নিঃ ৷ অগ্নিং গর্ভং দধিরে সুবর্ণান্তা ন আপঃ শং স্যোনা ভবন্তু।।
ऋषि | देवता | छन्द
শস্তাতিঃ। আপঃ। ত্রিষ্টুপ্
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal