Loading...
अथर्ववेद के काण्ड - 1 के सूक्त 35 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 35/ मन्त्र 2
    सूक्त - अथर्वा देवता - हिरण्यम्, इन्द्राग्नी, विश्वे देवाः छन्दः - जगती सूक्तम् - दीर्घायु प्राप्ति सूक्त
    69

    नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒तत्। यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥

    स्वर सहित पद पाठ

    न । ए॒न॒म् । रक्षां॑सि । न । पि॒शा॒चा:। स॒ह॒नो॒ । दे॒वाना॑म् । ओज॑: । प्र॒थ॒म॒ऽजम् । हि । ए॒तत् ।य: । बिभ॑र्ति । दा॒क्षा॒य॒णम् । हिर॑ण्यम् । स: । जी॒वेषु॑ । कृ॒णु॒ते॒ । दी॒र्घम् । आयु॑: ॥


    स्वर रहित मन्त्र

    नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्। यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥

    स्वर रहित पद पाठ

    न । एनम् । रक्षांसि । न । पिशाचा:। सहनो । देवानाम् । ओज: । प्रथमऽजम् । हि । एतत् ।य: । बिभर्ति । दाक्षायणम् । हिरण्यम् । स: । जीवेषु । कृणुते । दीर्घम् । आयु: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 35; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    सुवर्ण आदि धन प्राप्ति के लिये उपदेश।

    पदार्थ

    (न) न तो (रक्षांसि) हिंसा करनेहारे राक्षस और (न)(पिशाचाः) मांसाहारी पिशाच (एनम्) इस पुरुष को (सहन्ते) दबा सकते हैं, (हि) क्योंकि (एतत्) यह [विज्ञान वा सुवर्ण] (देवानाम्) विद्वानों का (प्रथमजम्) प्रथम उत्पन्न (ओजः) सामर्थ्य है। (यः) जो पुरुष (दाक्षायणम्) बल की गति बढ़ानेवाले (हिरण्यम्) कमनीय तेजःस्वरूप विज्ञान वा सुवर्ण को (बिभर्ति) धारण करता है, (सः) वह (जीवेषु) सब जीवों में (आयुः) अपनी आयु को (दीर्घम्) दीर्घ (कृणुते) करता है ॥२॥

    भावार्थ

    जो पुरुष (प्रथमजम्) प्रथम अवस्था में गुणी माता, पिता और आचार्य से ब्रह्मचर्यसेवन करके शिक्षा पाते हैं, वह उत्साही जन सब विघ्नों को हटा कर दुष्ट हिंसकों के फंदे में नहीं फँसते हैं और वही सत्कर्मी पुरुष विज्ञान और सुवर्ण आदि धन को प्राप्त करके संसार में यश पाते हैं, इसी का नाम दीर्घ आयु करना है ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है, अ० ३४ म० ५१ ॥

    टिप्पणी

    २−न। निषेधे। एनम्। हिरण्यधारिणं पुरुषम्। रक्षांसि। १।२१।३। राक्षसाः, नष्टबुद्धयः स्वार्थिनः। पिशाचाः। १।१६।३। मांसभक्षिणः पिशिताशिनो महादुःखदायिनः। सहन्ते। अभिभवन्ति, बाधन्ते। देवानाम्। विदुषाम्। ओजः। १।१२।१। पराक्रमः। प्रथम-जम्। प्रथेरमच्। उ० ५।६८। इति प्रथ ख्यातौ−अमच्+जनी−ड। प्रथमतो मातापितृगुरुकारिताभ्यासत उत्पन्नम्। हि। खलु, यस्मात् कारणात्। एतत्। हिरण्यम्। यः। पुरुषः। बिभर्त्ति। भृञ् भरणधारणपोषणेषु−जुहोत्यादित्वात् शपः श्लुः। दधाति। दाक्षायणम्। म० १। बलस्य गतियुक्तम्, परमोत्साहवर्धकम्। हिरण्यम्। म० १। कमनीयं विज्ञानं सुवर्णादिकं वा। जीवेषु। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति जीव प्राणने−क। प्राणिषु। कृणुते। कृञ् हिंसाकरणयोः, स्वादिः। करोति। दीर्घम्। म० १। दॄ विदारणे−घञ्। लम्बमानम्। आयुः। म० १। इण्−उसि। जीवनम् ॥

    इंग्लिश (1)

    Subject

    Health, Efficiency and Long Age

    Meaning

    That golden glow of discipline, demons and ogres cannot violate, nor can they challenge it. It is the splendour of divines, first born of Mother Nature. One who commands this golden discipline of life and living with efficiency and success lives a long life among humanity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−न। निषेधे। एनम्। हिरण्यधारिणं पुरुषम्। रक्षांसि। १।२१।३। राक्षसाः, नष्टबुद्धयः स्वार्थिनः। पिशाचाः। १।१६।३। मांसभक्षिणः पिशिताशिनो महादुःखदायिनः। सहन्ते। अभिभवन्ति, बाधन्ते। देवानाम्। विदुषाम्। ओजः। १।१२।१। पराक्रमः। प्रथम-जम्। प्रथेरमच्। उ० ५।६८। इति प्रथ ख्यातौ−अमच्+जनी−ड। प्रथमतो मातापितृगुरुकारिताभ्यासत उत्पन्नम्। हि। खलु, यस्मात् कारणात्। एतत्। हिरण्यम्। यः। पुरुषः। बिभर्त्ति। भृञ् भरणधारणपोषणेषु−जुहोत्यादित्वात् शपः श्लुः। दधाति। दाक्षायणम्। म० १। बलस्य गतियुक्तम्, परमोत्साहवर्धकम्। हिरण्यम्। म० १। कमनीयं विज्ञानं सुवर्णादिकं वा। जीवेषु। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति जीव प्राणने−क। प्राणिषु। कृणुते। कृञ् हिंसाकरणयोः, स्वादिः। करोति। दीर्घम्। म० १। दॄ विदारणे−घञ्। लम्बमानम्। आयुः। म० १। इण्−उसि। जीवनम् ॥

    बंगाली (1)

    पदार्थ

    (রক্ষাংসি) হিংসক রাক্ষস ও (পিশাচাঃ) মাংসাহারী পিশাচ (এনম্) এই পুরুষকে (ন সহন্তে ন) পরাজয় করিতে পারে না (হি) কেননা (এতৎ) এই সুবর্ণ (দেবানাং) বিদ্বানদের (প্রথমজং) প্রথম উৎপন্ন (ওজঃ) সামর্থ । (য়ঃ) যে ব্যক্তি (দাক্ষায়নং) বল বর্ধক (হিরণ্যং) সুবর্ণকে (বিভর্ত্তি) ধারণ করে (সঃ) সেই (জীবেষু) সব জীবের মধ্যে (আয়ুঃ) আয়ুকে (দীর্ঘং) দীর্ঘ (কৃণুতে) করে।।

    भावार्थ

    হিংসক রাক্ষস বা মাংসাহারী পিশাচ এই পরুষকে পরাজয় করিতে পারে না কেননা এই সুবর্ণ বিদ্বানদের নিকট সর্বশ্রেষ্ঠ সামর্থ রূপে থাকে। যে ব্যক্তি বলবর্ধক সবর্ণকে ধারণ করে সে সব জীবের মধ্যে দীর্ঘায়ু লাভ করে।।

    मन्त्र (बांग्ला)

    নৈনং রক্ষাংসি ন পিশাচাঃ সহন্তে দেবানামোজঃ প্রথমজং হ্যে ৩ তৎ। য়ো বিভর্ত্তি দাক্ষায়ণং হিরণ্যং সজীবেষু বৃণুতে দীর্ঘমায়ুঃ।।

    ऋषि | देवता | छन्द

    অর্থবা (আয়ুষ্কামঃ)। হিরণ্যম্। জগতী

    Top