अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 35/ मन्त्र 3
सूक्त - अथर्वा
देवता - हिरण्यम्, इन्द्राग्नी, विश्वे देवाः
छन्दः - जगती
सूक्तम् - दीर्घायु प्राप्ति सूक्त
36
अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्या॑णि। इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन्तद्दक्ष॑माणो बिभर॒द्धिर॑ण्यम् ॥
स्वर सहित पद पाठअ॒पाम् । तेज॑: । ज्योति॑: । ओज॑: । बल॑म् । च॒ । वन॒स्पती॑नाम् । उ॒त । वी॒र्याणि । इन्द्रे॑ऽइव । इ॒न्द्रि॒याणि॑ । अधि॑ । धा॒र॒या॒म॒: । अ॒स्मिन् । तत् । दक्ष॑माण: । बि॒भ॒र॒त् । हिर॑ण्यम् ॥
स्वर रहित मन्त्र
अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि। इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन्तद्दक्षमाणो बिभरद्धिरण्यम् ॥
स्वर रहित पद पाठअपाम् । तेज: । ज्योति: । ओज: । बलम् । च । वनस्पतीनाम् । उत । वीर्याणि । इन्द्रेऽइव । इन्द्रियाणि । अधि । धारयाम: । अस्मिन् । तत् । दक्षमाण: । बिभरत् । हिरण्यम् ॥
भाष्य भाग
हिन्दी (1)
विषय
सुवर्ण आदि धन प्राप्ति के लिये उपदेश।
पदार्थ
(अपाम्) प्राणों वा प्रजाओं के (तेजः) तेज, (ज्योतिः) कान्ति, (ओजः) पराक्रम (च) और (बलम्) बल को (उत) और भी (वनस्पतीनाम्) सेवनीय गुणों के रक्षक विद्वानों की (वीर्याणि) शक्तियों को (अस्मिन् अधि) इस [पुरुष] में (धारयामः) हम धारण करते हैं, (इव) जैसे (इन्द्रे) बड़े ऐश्वर्यवाले पुरुष में (इन्द्रियाणि) इन्द्र के चिह्न, [बड़े-बड़े ऐश्वर्य] होते हैं। [इसलिये] (दक्षमाणः) वृद्धि करता हुआ यह पुरुष (तत्) उस (हिरण्यम्) कमनीय विज्ञान वा सुवर्ण आदि को (बिभ्रत्) धारण करे ॥३॥
भावार्थ
विद्वानों के सत्सङ्ग से महाप्रतापी, विक्रमी, तेजस्वी, गुणी पुरुष वृद्धि करके विज्ञान और धनसंचय करे और सामर्थ्य बढ़ावे ॥३॥
टिप्पणी
३−अपाम्। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ−क्विप्। आप्नुवन्ति शरीरमिति आपः। प्राणानाम्। आप्तानां प्रजानां वा। यथा श्रीमद्दयानन्दभाष्ये। आपः=प्राणा जलानि वा। यजुः ४।७। पुनः। आप्ताः प्रजाः। य० ६।२७। तेजः। तिज निशाने−असुन्। दीप्तिः, कान्तिः। रेतः, सारः। ज्योतिः। १।९।१। प्रकाशः, कान्तिः। ओजः। म० २। पराक्रमः। बलम्। म० १ सामर्थ्यम्। शौर्य्यम्। वनस्पतीनाम्। १।१२।३। वन+पतिः, सुट् च। वृक्षाणाम्। अथवा। सेवनीयगुणपालकानां सज्जनानां पालकानाम्। यथा श्रीमद्दयानन्दभाष्ये यजु० २७।२१। वनस्पते =वनस्य संभजनीयस्य शास्त्रस्य पालक। वीर्याणि। १।७।५। सामर्थ्यानि। रेतांसि। इन्द्रे। १।२।३। परमैश्वर्यवति पुरुषे। इन्द्रियाणि। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। पा० ५।२।९३। इन्द्रस्य लिङ्गानि चिह्नानि। परमैश्वर्याणि, धनादीनि। अधि। उपरि। धारयामः। स्थापयामः। अस्मिन्। पुरुषे। तत्। तस्मात् कारणात्। दक्षमाणः। दक्ष वृद्धौ−शानच्। वर्धमानः पुरुषः। बिभरत्। डुभृञ् धारणपोषणयोः−लेट्। धारयेत्, बिभर्तु। हिरण्यम्। म० १। कमनीयं धनम् ॥
इंग्लिश (1)
Subject
Health, Efficiency and Long Age
Meaning
Just as Indra, the soul, bears and commands the senses and mind with self-control, so do we help this young man to bear and preserve the glow of nature’s fluid energies, light of life and vigour and vitality of all the herbal essences since he conscientiously holds on to the golden discipline of continence in daily living.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
३−अपाम्। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ−क्विप्। आप्नुवन्ति शरीरमिति आपः। प्राणानाम्। आप्तानां प्रजानां वा। यथा श्रीमद्दयानन्दभाष्ये। आपः=प्राणा जलानि वा। यजुः ४।७। पुनः। आप्ताः प्रजाः। य० ६।२७। तेजः। तिज निशाने−असुन्। दीप्तिः, कान्तिः। रेतः, सारः। ज्योतिः। १।९।१। प्रकाशः, कान्तिः। ओजः। म० २। पराक्रमः। बलम्। म० १ सामर्थ्यम्। शौर्य्यम्। वनस्पतीनाम्। १।१२।३। वन+पतिः, सुट् च। वृक्षाणाम्। अथवा। सेवनीयगुणपालकानां सज्जनानां पालकानाम्। यथा श्रीमद्दयानन्दभाष्ये यजु० २७।२१। वनस्पते =वनस्य संभजनीयस्य शास्त्रस्य पालक। वीर्याणि। १।७।५। सामर्थ्यानि। रेतांसि। इन्द्रे। १।२।३। परमैश्वर्यवति पुरुषे। इन्द्रियाणि। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। पा० ५।२।९३। इन्द्रस्य लिङ्गानि चिह्नानि। परमैश्वर्याणि, धनादीनि। अधि। उपरि। धारयामः। स्थापयामः। अस्मिन्। पुरुषे। तत्। तस्मात् कारणात्। दक्षमाणः। दक्ष वृद्धौ−शानच्। वर्धमानः पुरुषः। बिभरत्। डुभृञ् धारणपोषणयोः−लेट्। धारयेत्, बिभर्तु। हिरण्यम्। म० १। कमनीयं धनम् ॥
बंगाली (1)
पदार्थ
(অপাং) প্রজাদের (তেজঃ) তেজ (জ্যোতিঃ) কান্তি (ওজঃ) পরাক্রম (চ) এবং (বলম্) বলকে (উত) এবং (বনস্পতিনাম্) সেবনীয় গুণ সমূহের রক্ষক বিদ্বানদের (বীর্য়ানি) শক্তিকে (অস্মিন্ অধি) এই আমার মধ্যে (ধারয়ামঃ) ধারণ করি। (ইব) যেমন (ইন্দ্রে) ঐশ্বর্যবান পুরুষের মধ্যে (ইন্দ্রিয়ানি) ঐশ্বর্যের চিহ্ন থাকে। (দক্ষমাণঃ) উন্নতিশীল এই পুরুষ (তৎ) সেই (হিরণ্যং) সুবর্ণকে (বিভরৎ) ধারণ করুন।।
भावार्थ
ঐশ্বর্যবান পুরুষেরা ঐশ্বর্যের চিহ্ন যেমন ধারণ করে তেমন প্রজাদের তেজ, কান্তি, ওজ, পরাক্রম, বল ও বিদ্বানদের শক্তিকে আমার মধ্যে ধারণ করি। উন্নতিশীল এই ব্যক্তি সেই সুবর্ণকে ধারণ করুক।।
मन्त्र (बांग्ला)
অপাং তেজো জ্যোতিরোজো বলং চ বনস্পতীনামুত বীৰ্য্যাণি। ইন্দ্র ইবেন্দ্রিয়ান্যধি ধারয়ামো অস্মিন্ তদ্ দক্ষমাণো বিবর দ্ধিরণ্যম্।।
ऋषि | देवता | छन्द
অর্থবা (আয়ুষ্কামঃ)। হিরণ্যম্। জগতী
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal