अथर्ववेद - काण्ड 1/ सूक्त 5/ मन्त्र 1
ऋषि: - सिन्धुद्वीपम्
देवता - अपांनपात् सोम आपश्च देवताः
छन्दः - गायत्री
सूक्तम् - जल चिकित्सा सूक्त
83
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से ॥
स्वर सहित पद पाठआप॑: । हि । स्थ । म॒य:॒ऽभुव॑: । ता: । न॒: । ऊ॒र्जे । द॒धा॒त॒न॒ ।म॒हे । रणा॑य । चक्ष॑से ॥
स्वर रहित मन्त्र
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन। महे रणाय चक्षसे ॥
स्वर रहित पद पाठआप: । हि । स्थ । मय:ऽभुव: । ता: । न: । ऊर्जे । दधातन ।महे । रणाय । चक्षसे ॥
भाष्य भाग
हिन्दी (2)
विषय
बल की प्राप्ति के लिये उपदेश।
पदार्थ
(आपः) हे जलो ! [जल के समान उपकारी पुरुषों] (हि) निश्चय करके (मयोभुवः) सुखकारक (स्थ) होते हो, (ताः) सो तुम (नः) हमको (ऊर्जे) पराक्रम वा अन्न के लिये, (महे) बड़े-बड़े (रणाय) संग्राम वा रमण के लिये और (चक्षसे) [ईश्वर के] दर्शन के लिये (दधातन) पुष्ट करो ॥१॥
भावार्थ
जैसे जल खान, पान, खेती, बाड़ी, कला, यन्त्र आदि में उपकारी होता है, वैसे मनुष्यों को अन्न, बल और विद्या की वृद्धि से परस्पर वृद्धि करनी चाहिये ॥१॥ मन्त्र १-३ ऋग्वेद १०।९।१-३ ॥ यजुर्वेद ११।५०-५२, तथा ३६।१४-१६ सामवेद उत्तरार्चिक प्रपा० ९ अर्धप्र० २ सू० १० ॥
टिप्पणी
१−आपः। १।४।३। हे व्यापयित्र्यः। जलधाराः। जलवत् उपकारिणः, पुरुषाः। हि निश्चयेन। स्थ। अस सत्तायां-लट्। भवथ। मयः−भुवः। मयः+भू सत्तायां−क्विप्। मिञ् हिंसायाम्-असुन्। मिनोति हिनस्ति दुःखम्। मयः सुखम् निघं० ३।६। सुखस्य भावित्र्यः कर्त्र्यः। ताः। आपो यूयम्। नः। अस्मान्। ऊर्जे। क्विप् च। पा० ३।२।७६। इति ऊर्ज बलप्राणनयोः−क्विप्। बलार्थम् अन्नार्थं वा। दधातन। तप्तनप्तनथनाश्च। पा० ७।१।४५। इति डुधाञ् धारणपोषणयोः−लोट्, तकारस्य तनप् आदेशः। धत्त, पोषयत। महे। मह पूजायां−क्विप्। महते। विशालाय। रणाय। रण रवे−घञर्थे क। युद्धाय। यद्वा। रमतेर्भावे−ल्युट् मकारलोपश्छान्दसः। रमणाय। क्रीडनाय। रणाय रमणीयाय−निरु० ९।२७। यत्रायं मन्त्रो भगवता यास्केन व्याख्यातः। चक्षसे। चक्षेर्बहुलं शिच्च। उ० ४।२३३। इति चक्षिङ् व्यक्तायां वाचि दर्शने च-भावे असुन्। दर्शनाय ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Blessings of Water
Meaning
Apah, liquid energies of nature, you are creators and givers of peace and joy. Pray inspire us for the achievement of food and energy for body, mind and soul so that we may realise and enjoy the mighty splendour of divinity within and without.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal