अथर्ववेद - काण्ड 1/ सूक्त 7/ मन्त्र 1
स्तु॑वा॒नम॑ग्न॒ आ व॑ह यातु॒धानं॑ किमी॒दिन॑म्। त्वं हि दे॑व वन्दि॒तो ह॒न्ता दस्यो॑र्ब॒भूवि॑थ ॥
स्वर सहित पद पाठस्तु॒वा॒नम् । अ॒ग्ने॒ । आ । व॒ह॒ । या॒तु॒धान॑म् । कि॒मी॒दिन॑म् ।त्वम् । हि । दे॒व॒ । व॒न्दि॒त: । ह॒न्ता । दस्यो॑: । व॒भूवि॑थ ॥
स्वर रहित मन्त्र
स्तुवानमग्न आ वह यातुधानं किमीदिनम्। त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥
स्वर रहित पद पाठस्तुवानम् । अग्ने । आ । वह । यातुधानम् । किमीदिनम् ।त्वम् । हि । देव । वन्दित: । हन्ता । दस्यो: । वभूविथ ॥
भाष्य भाग
हिन्दी (2)
विषय
सेनापति के लक्षण।
पदार्थ
(अग्ने) हे अग्ने ! [अग्निसमान प्रतापी] (स्तुवानम्) [तेरी] स्तुति करते हुए (यातुधानम्) पीडा देनेहारे (किमीदिनम्) यह क्या, यह क्या हो रहा है, ऐसा कहनेवाले लुतरे को (आवह) ले आ। (हि) क्योंकि (देव) हे राजन् (त्वम्) तू (वन्दितः) स्तुति को प्राप्त करके (दस्योः) चोर वा डाकू का (हन्ता) हनन कर्ता (बभूविथ) हुआ था ॥१॥
भावार्थ
जब अग्नि के समान तेजस्वी और यशस्वी राजा दुःखदायी लुतरों [चुग़लख़ोरों] और डाकुओं और चोरों को आधीन करता है, तो शत्रु लोग उसके बल और प्रताप की प्रशंसा करते हैं और राज्य में शान्ति फैलती है ॥१॥ (किमीदिन्) शब्द का अर्थ भगवान् यास्क ने अब क्या हो रहा है वा यह क्या यह क्या हो रहा है, ऐसा कहते हुए छली, सूचक वा चुग़लख़ोर का किया है, निरु० ६।११ ॥
टिप्पणी
१−स्तुवानम्। ष्टुञ् स्तुतौ−लटः शानच्। अचि श्नुधातुभ्रुवां०। पा० ६।४।७७। इति उवङ्। त्वां प्रशंसन्तं स्तुवन्तम्। अग्ने। १।६।२। अग्निशब्दो यास्केन बहुविधं व्याख्यातः, निरु० ७।१४। हे वह्ने, हे पावक, हे अग्निवत् तेजस्विन् सेनापते ! आ-वह। आनय। यातु-धानम्−कृवापाजिमि०। उ०। १।१। इति यत ताडने-उण्। यातुं पीडां दधाति ददाति। डुधाञ् धारणपोषणदानेषु−युच्। पीडाप्रदं राक्षसम्। किमीदिनम्। किम्+इदानीम् वा किम्+इदम्-इनि। किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा पिशुनाय चरते−निरु० ६।११। इति यास्कवचनात् किमिदानीं वर्तते किमिदं वर्तते−इति एवमन्वेषमाणः किमिदी, पिशुनः। साधुजनवैरिणं, सदा विरुद्धबुद्धिं, पिशुनम्। हि। यस्मात्। अवश्यम्। देव। १।४।३। हे द्योतमान ! राजन् ! वन्दितः। वदि स्तुत्यभिवादयोः−क्त। स्तुतः। नमस्कृतः। हन्ता। हन−तृच्। हननकर्ता, घातयिता। दस्योः। यजिमनिशुन्धिदसिजनिभ्यो युच्। उ० ३।२०। इति दसु उपक्षये−युच्। दस्यति परस्वान् नाशयतीति। चौरस्य। शत्रोः। बभूविथ। भू सत्तायां प्राप्तौ च−लिट् मध्यमैकवचनम्। त्वं भवसि स्म ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Elimination of Negative Forces
Meaning
Refulgent Agni, ruler and commander, round up the malignant, crafty, flatterer, go getter who does not value life. You alone, honoured and celebrated, are the destroyer of negative, antisocial evil forces of cruelty and destruction.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal