Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 7 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 11
    ऋषि: - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
    45

    चतूरा॒त्रः प॑ञ्चरा॒त्रः ष॑ड्रा॒त्रश्चो॒भयः॑ स॒ह। षो॑ड॒शी स॑प्तरा॒त्रश्चोच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॒ ये य॒ज्ञा अ॒मृते॑ हि॒ताः ॥

    स्वर सहित पद पाठ

    च॒तु॒:ऽरा॒त्र: । प॒ञ्च॒ऽरा॒त्र: । ष॒ट्ऽरा॒त्र: । च॒ । उ॒भय॑: । स॒ह । षो॒ड॒शी । स॒प्त॒ऽरा॒त्र: । च॒ । उत्ऽशि॑ष्टात् । ज॒ज्ञि॒रे॒ । सर्वे॑ । ये । य॒ज्ञा: । अ॒मृते॑ । हि॒ता: ॥९.११॥


    स्वर रहित मन्त्र

    चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह। षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥

    स्वर रहित पद पाठ

    चतु:ऽरात्र: । पञ्चऽरात्र: । षट्ऽरात्र: । च । उभय: । सह । षोडशी । सप्तऽरात्र: । च । उत्ऽशिष्टात् । जज्ञिरे । सर्वे । ये । यज्ञा: । अमृते । हिता: ॥९.११॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 11
    Acknowledgment

    हिन्दी (2)

    विषय

    सब जगत् के कारण परमात्मा का उपदेश।

    पदार्थ

    (चतूरात्रः) चार रात्रि [तक रहने] वाला, (पञ्चरात्रः) पाँच रात्रिवाला, (षड्रात्रः) छह रात्रिवाला, (च) और (सह) मिलकर (उभयः) दूने समय [८+१०+१२=३० रात्रि] वाला। (षोडशी) सोलह [रात्रि] वाला (च) और (सप्तरात्रः) सात रात्रिवाला [यज्ञ वा व्यवहार] (उच्छिष्टात्) शेष [म० १। परमेश्वर] से (जज्ञिरे) उत्पन्न हुए हैं, [और वे भी] (ये) जो (सर्वे) सब (यज्ञाः) यज्ञ [श्रेष्ठ व्यवहार] (अमृते) अमरपन [पौरुष वा मोक्ष पद] में (हिताः) स्थापित हैं ॥११॥

    भावार्थ

    परमात्मा ने बताया है कि मनुष्य पहिले से ही चार दिन, पाँच दिन आदि काल का विचार करके मोक्षपर्यन्त अपना कर्तव्यव्यवहार साधे ॥११॥

    टिप्पणी

    ११−(चतूरात्रः) एकरात्र इति शब्दवत् सिद्धिः-म–० १। चतस्रो रात्रीर्व्याप्य समाप्यमानः (पञ्चरात्रः) पञ्चभी रात्रिभिः समाप्यमानः (षड्रात्रः) षड्भी रात्रिभिः समाप्यमानः (च) (उभयः) द्विगुणितः (सह) साहाय्येन (षोडशी) षोडशरात्रः (सप्तरात्रः) सप्तभी रात्रिभिः समाप्यमानः (उच्छिष्टात्) (जज्ञिरे) उत्पन्ना बभूवुः (सर्वे) (ये) (यज्ञाः) (अमृते) नास्ति मरणं दुःखं यस्मिंस्तस्मिन् पौरुषे मोक्षे वा (हिताः) धृताः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Ucchhishta, the Ultimate Absolute Brahma

    Meaning

    Four night session of yajna, five night session, six night session with double duration also of eight, ten and twelve night sessions, sixteen and seven night sessions, all are born of Supreme Brahma, and all of them abide and subsist in the eternal Brahma that ever remains beyond everything else. All the yajnic affairs that there are are born of It and into It they retire, held in the Immortal.

    Top