अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 20
ऋषि: - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
39
अ॑र्धमा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह। उच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही ॥
स्वर सहित पद पाठअ॒र्ध॒ऽमा॒सा: । च॒ । मासा॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒ह । उत्ऽशि॑ष्टे । घो॒षिणी॑: । आप॑: । स्त॒न॒यि॒त्नु: । श्रुति॑: । म॒ही ॥९.२०॥
स्वर रहित मन्त्र
अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह। उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही ॥
स्वर रहित पद पाठअर्धऽमासा: । च । मासा: । च । आर्तवा: । ऋतुऽभि: । सह । उत्ऽशिष्टे । घोषिणी: । आप: । स्तनयित्नु: । श्रुति: । मही ॥९.२०॥
भाष्य भाग
हिन्दी (2)
विषय
सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ
(अर्धमासाः) आधे महीने (च) और (मासाः) महीने (च) और (ऋतुभिः सह) ऋतुओं के साथ (आर्तवाः) ऋतुओं के पदार्थ, (घोषिणीः) शब्द करनेवाली (आपः) जलधाराएँ, (स्तनयित्नुः) मेघ की गर्जन, (श्रुतिः) सुनने योग्य [वेदवाणी] और (मही) भूमि (उच्छिष्टे) शेष [म० १। परमात्मा] में हैं ॥२०॥
भावार्थ
परमेश्वर ने मनुष्य के सुख के लिये पखवाड़े, महीने, ऋतुएँ और ऋतुओं की उपज और अन्य सब पदार्थ उत्पन्न किये हैं ॥२०॥
टिप्पणी
२०−(अर्धमासाः) मासपक्षाः (च) (मासाः) चैत्राद्याः (आर्तवाः) ऋतुषु समुत्पन्नाः पदार्थाः (ऋतुभिः) वसन्तादिभिः (सह) (उच्छिष्टे) (घोषिणीः) शब्दवत्यः (आपः) जलधाराः (स्तनयित्नुः) अ० ४।१५।११। मेघध्वनिः (श्रुतिः) श्रवणीया वेदवाणी (मही) भूमिः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Ucchhishta, the Ultimate Absolute Brahma
Meaning
Half-months specially of the lunar year, months, seasonal activities along with the seasons, rippling, murmuring, roaring waters, thunder and lightning, and the grand voice of the Veda, all abide in the Ultimate Brahma.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal