Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 7 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 22
    ऋषि: - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - विराट्पथ्याबृहती सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
    34

    राद्धिः॒ प्राप्तिः॒ समा॑प्ति॒र्व्याप्ति॒र्मह॑ एध॒तुः। अत्या॑प्ति॒रुच्छि॑ष्टे॒ भूति॒श्चाहि॑ता॒ निहि॑ता हि॒ता ॥

    स्वर सहित पद पाठ

    राध्दि॑: । प्रऽआ॑प्ति: । सम्ऽआ॑प्ति: । विऽआ॑प्ति: । मह॑: । ए॒ध॒तु: । अति॑ऽआप्ति: । उत्ऽशि॑ष्टे । भूति॑: । च॒ । आऽहि॑ता । निऽहि॑ता । हि॒ता ॥९.२२॥


    स्वर रहित मन्त्र

    राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः। अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥

    स्वर रहित पद पाठ

    राध्दि: । प्रऽआप्ति: । सम्ऽआप्ति: । विऽआप्ति: । मह: । एधतु: । अतिऽआप्ति: । उत्ऽशिष्टे । भूति: । च । आऽहिता । निऽहिता । हिता ॥९.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 22
    Acknowledgment

    हिन्दी (2)

    विषय

    सब जगत् के कारण परमात्मा का उपदेश।

    पदार्थ

    (राद्धिः) अर्थसिद्धि, (प्राप्तिः) प्राप्ति [लाभ], (समाप्तिः) समाप्ति [पूर्ति], (व्याप्तिः) व्याप्ति [फैलाव], (महः) बड़ाई, (एधतुः) बढ़ती, (अत्याप्तिः) अत्यन्त प्राप्ति (च) और (आहिता) सब ओर से रक्खी हुई और (निहिता) गहरी रक्खी हुई (भूतिः) विभूति [सम्पत्ति] (उच्छिष्टे) शेष [म० १। परमात्मा] में (हिता) रक्खी हैं ॥२२॥

    भावार्थ

    मनुष्य परमेश्वर के आश्रय से अर्थसिद्धि आदि प्राप्त करके ऐश्वर्यवान् होवें ॥२२॥

    टिप्पणी

    २२−(राद्धिः) अर्थसिद्धिः (प्राप्तिः) लाभः (समाप्तिः) पूर्तिः (व्याप्तिः) विस्तृतिः (महः) महत्त्वम् (एधतुः) एधिवह्योश्चतुः। उ० १।७७। एध वृद्धौ−चतु। वृद्धिः (अत्याप्तिः) अत्यन्तप्राप्तिः (उच्छिष्टे) (आहिता) समन्ताद् धृता (निहिता) निक्षिप्ता (हिता) स्थिता ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Ucchhishta, the Ultimate Absolute Brahma

    Meaning

    Success and prosperity, achievement, attain¬ ment, universality, greatness, progress, abundance, prosperity, all abide, withdrawn, resolved, sustained in Ultimate Brahma.

    Top