Loading...
अथर्ववेद के काण्ड - 13 के सूक्त 2 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 36
    ऋषि: - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त
    35

    उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥

    स्वर सहित पद पाठ

    उ॒च्चा । पत॑न्तम् । अ॒रु॒णम् । सु॒ऽप॒र्णम् । मध्ये॑ । दि॒व: । त॒रणि॑म् । भ्राज॑मानम् । पश्या॑म । त्वा॒ । स॒वि॒तार॑म् । यम् । आ॒हु: । अज॑स्रम् । ज्योति॑: । यत् । अवि॑न्दत् । अत्त्रि॑: ॥२.३६॥


    स्वर रहित मन्त्र

    उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्। पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥

    स्वर रहित पद पाठ

    उच्चा । पतन्तम् । अरुणम् । सुऽपर्णम् । मध्ये । दिव: । तरणिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहु: । अजस्रम् । ज्योति: । यत् । अविन्दत् । अत्त्रि: ॥२.३६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 36
    Acknowledgment

    हिन्दी (2)

    विषय

    परमात्मा और जीवात्मा के विषय का उपदेश।

    पदार्थ

    (उच्चा) ऊँचे (पतन्तम्) ऐश्वर्यवान् होते हुए, (अरुणम्) सर्वव्यापक, (सुपर्णम्) बड़े पालनेवाले, (दिवः) व्यवहार के (मध्ये) मध्य (तरणिम्) पार करनेवाले (भ्राजमानम्) प्रकाशमान, (सवितारम्) सर्वप्रेरक (त्वा) तुझ [परमेश्वर] को (पश्याम) हम देखें, (यम्) जिसको (अजस्रम्) निरन्तर (ज्योतिः) ज्योति (आहुः) वे [विद्वान् लोग] बताते हैं, (यत्) जिस [ज्योति] को (अत्त्रिः) निरन्तर ज्ञानी [योगी पुरुष] ने (अविन्दत्) पाया है ॥३६॥

    भावार्थ

    जिस सर्वोपरि विराजमान, सर्वान्तर्यामी परमेश्वर का ध्यान करके योगी जन आनन्द पाते हैं, उसी की आराधना करके हम पुरुषार्थ के साथ उन्नति करें ॥३६॥

    टिप्पणी

    ३६−(उच्चा) उच्चैः (पतन्तम्) ऐश्वर्यं प्राप्नुवन्तम् (अरुणम्) अर्त्तेश्च। उ० ३।६०। ऋ गतौ-उनन्, चित्। सर्वव्यापकम् (सुपर्णम्) शोभनं पर्णं पालनं यस्मात् तम् (मध्ये) (दिवः) प्रत्येकव्यवहारस्य (तरणिम्) तारकम् (भ्राजमानम्) दीप्यमानम् (पश्याम) अवलोकयाम (त्वा) (सवितारम्) सर्वप्रेरकम् (यम्) (आहुः) कथयन्ति विद्वांसः (अजस्रम्) निरन्तरम् (ज्योतिः) तेजः (यत्) (अविन्दत्) अलभत (अत्त्रिः) म० ४। निरन्तरज्ञानी योगिजनः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Rohita, the Sun

    Meaning

    We see you, O Sun, rising high to glory and crimson magnificence, a divine Bird of life with the gift of light, blazing and floating like a saving ark of Divinity in the midst of heavenly space, giver and harbinger of life, energy and inspiration, whom poets and sages call imperishable light of Eternity, which Attri, Lord Supreme free from time, space and mutability, created and gifted to life of the world.

    Top