अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
43
मा त्वा॑ दभन्परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गाँ अति॑ याहि॒ शीभ॑म्। दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वीम॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ॥
स्वर सहित पद पाठमा । त्वा॒ । द॒भ॒न् । प॒रि॒ऽयान्त॑म् । आ॒जिम् । स्व॒स्ति । दु॒:ऽगान् । अति॑ । या॒हि॒ । शीभ॑म् । दिव॑म् । च॒ । सू॒र्य॒ । पृ॒थि॒वीम् । च॒ । दे॒वीम् । अ॒हो॒रा॒त्रे इति॑ । वि॒ऽमिमा॑न: । यत् । एषि॑ ॥2.५॥
स्वर रहित मन्त्र
मा त्वा दभन्परियान्तमाजिं स्वस्ति दुर्गाँ अति याहि शीभम्। दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥
स्वर रहित पद पाठमा । त्वा । दभन् । परिऽयान्तम् । आजिम् । स्वस्ति । दु:ऽगान् । अति । याहि । शीभम् । दिवम् । च । सूर्य । पृथिवीम् । च । देवीम् । अहोरात्रे इति । विऽमिमान: । यत् । एषि ॥2.५॥
भाष्य भाग
हिन्दी (1)
विषय
परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ
[हे सूर्य !] (आजिम्) मर्यादा पर (परियान्तम्) सब ओर से चलते हुए (त्वा) तुझको वे [विघ्न] (मा दभन्) न दबावें, (दुर्गान्) विघ्नों को (अति) उलाँघकर (स्वस्ति) आनन्द के साथ (शीभम्) शीघ्र (याहि) चल। (यत्) क्योंकि (सूर्य) हे सूर्य ! [लोकों के चलानेवाले पिण्डविशेष] (दिवम्) आकाश (च च) और (देवीम्) चलनेवाली (पृथिवीम्) पृथिवी को (अहोरात्रे) दिन-राति (विमिमानः) विविध प्रकार नापता हुआ (एषि) तू चलता है ॥५॥
भावार्थ
जिस प्रकार ईश्वरनियम से सूर्य अन्धकार आदि विघ्नों को मिटाकर जगत् का उपकार करता है, वैसे ही मनुष्य दोषों को त्याग कर सबको सुख पहुँचाने में प्रयत्न करें ॥५॥
टिप्पणी
५−(मा दभन्) मा हिंसन्तु ते विघ्नाः (त्वा) सूर्यम् (परियान्तम्) परितो गच्छन्तम् (आजिम्) म० ४। मर्यादाम् (स्वस्ति) मङ्गलेन सह (दुर्गान्) विघ्नान् (अति) उल्लङ्घ्य (याहि) प्राप्नुहि (शीभम्) शीघ्रम् (दिवम्) आकाशम् (च) (सूर्य) हे प्रेरक रवे (पृथिवीम्) (च) (देवीम्) दिवु गतौ-अच्। गतिशीलाम् (अहोरात्रे) (विमिमानः) विविधं मानं कुर्वन् (यत्) यस्मात् कारणात् (एषि) गच्छसि ॥
इंग्लिश (1)
Subject
Rohita, the Sun
Meaning
Let no one stop you on your course, going on your mission. Go on fast, O Sun, and win your castles of victory peacefully for the good of life, you that go on counting over days and nights, shining over heaven and the heavenly earth.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(मा दभन्) मा हिंसन्तु ते विघ्नाः (त्वा) सूर्यम् (परियान्तम्) परितो गच्छन्तम् (आजिम्) म० ४। मर्यादाम् (स्वस्ति) मङ्गलेन सह (दुर्गान्) विघ्नान् (अति) उल्लङ्घ्य (याहि) प्राप्नुहि (शीभम्) शीघ्रम् (दिवम्) आकाशम् (च) (सूर्य) हे प्रेरक रवे (पृथिवीम्) (च) (देवीम्) दिवु गतौ-अच्। गतिशीलाम् (अहोरात्रे) (विमिमानः) विविधं मानं कुर्वन् (यत्) यस्मात् कारणात् (एषि) गच्छसि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal