Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 1 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 1/ मन्त्र 1
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    88

    व्रात्य॑आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समै॑रयत् ॥

    स्वर सहित पद पाठ

    व्रात्य॑: । आ॒सी॒त् । ईय॑मान: । ए॒व । स: । प्र॒जाऽप॑तिम् । सम् । ऐ॒र॒य॒त् ॥१.१॥


    स्वर रहित मन्त्र

    व्रात्यआसीदीयमान एव स प्रजापतिं समैरयत् ॥

    स्वर रहित पद पाठ

    व्रात्य: । आसीत् । ईयमान: । एव । स: । प्रजाऽपतिम् । सम् । ऐरयत् ॥१.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्माऔर जीवात्मा का उपदेश अथवा सृष्टिविद्या का उपदेश।

    पदार्थ

    (व्रात्यः) व्रात्य [अर्थात् सब समूहों का हितकारी परमात्मा] (ईयमानः) चलता हुआ (एव) ही (आसीत्)वर्तमान था, (सः) उसने (प्रजापतिम्) [अपने] प्रजापालक गुण से (सम्) यथावत् (ऐरयत्) उकसाया ॥१॥

    भावार्थ

    सृष्टि से पहिले प्रलयकी अगम्य अवस्था में एक गणपति परमेश्वर सर्वव्यापक हो रहा था, उसने सृष्टिउत्पन्न करने के लिये अपने गुणों में चेष्टा प्रकट की ॥१॥

    टिप्पणी

    १−(व्रात्यः)पृषिरञ्जिभ्यां कित्। उ० ३।१११। वृञ् वरणे स्वीकरणे-अतच्, कित्, आडागमःपृषोदरादित्वात्। व्रातः समूहः। व्राताः, मनुष्याः-निघ० २।३। तस्मै हितम्। पा०५।१।५। व्रात-यत्। यद्वा। पृषिरञ्जिभ्यां कित्। उ० ३।१११। वृञ् वरणे-अतच् कित्।व्रतं कर्म-निरु० २।१३। व्रत-ण्य प्रत्ययः। व्रातेभ्यः सर्वसमूहेभ्यो हितः।गणपतिः परमेश्वरः। सर्वहितैषी ब्रह्मचर्यादिव्रतधारको विद्वान्। अतिथिः (आसीत्)अभवत् (ईयमानः) ईङ् गतौ-शानच्। गच्छन्। व्यापकः (एव) निश्चयेन (सः) परमेश्वरः (प्रजापतिम्) स्वकीयं प्रजापालकं गुणम् (सम्) सम्यक् पूर्णतया (ऐरयत्)प्रेरितवान् ॥

    इंग्लिश (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    Vratya, eternal benefactor and inspirer of humanity ever awake was and is there. Self-manifested, he stirred himself as Prajapati, as creator and sustainer of the children of his creation.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(व्रात्यः)पृषिरञ्जिभ्यां कित्। उ० ३।१११। वृञ् वरणे स्वीकरणे-अतच्, कित्, आडागमःपृषोदरादित्वात्। व्रातः समूहः। व्राताः, मनुष्याः-निघ० २।३। तस्मै हितम्। पा०५।१।५। व्रात-यत्। यद्वा। पृषिरञ्जिभ्यां कित्। उ० ३।१११। वृञ् वरणे-अतच् कित्।व्रतं कर्म-निरु० २।१३। व्रत-ण्य प्रत्ययः। व्रातेभ्यः सर्वसमूहेभ्यो हितः।गणपतिः परमेश्वरः। सर्वहितैषी ब्रह्मचर्यादिव्रतधारको विद्वान्। अतिथिः (आसीत्)अभवत् (ईयमानः) ईङ् गतौ-शानच्। गच्छन्। व्यापकः (एव) निश्चयेन (सः) परमेश्वरः (प्रजापतिम्) स्वकीयं प्रजापालकं गुणम् (सम्) सम्यक् पूर्णतया (ऐरयत्)प्रेरितवान् ॥

    Top