Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 11 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 11/ मन्त्र 1
    सूक्त - अध्यात्म अथवा व्रात्य देवता - दैवी पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    65

    तद्यस्यै॒वंवि॒द्वान्व्रात्योऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥

    स्वर सहित पद पाठ

    व्रात्य: । अतिथि: । तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । राज्ञ॑: । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥११.१॥


    स्वर रहित मन्त्र

    तद्यस्यैवंविद्वान्व्रात्योऽतिथिर्गृहानागच्छेत् ॥

    स्वर रहित पद पाठ

    व्रात्य: । अतिथि: । तत् । यस्य । एवम् । विद्वान् । व्रात्य: । राज्ञ: । अतिथि: । गृहान् । आऽगच्छेत् ॥११.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    अतिथिसत्कार के विधान का उपदेश।

    पदार्थ

    (तत्) सो (एवम्)व्यापक परमात्मा को (विद्वान्) जानता हुआ (व्रात्यः) व्रात्य [सद्व्रतधारी] (अतिथिः) अतिथि [नित्य मिलने योग्य सत्पुरुष] (यस्य) जिस [पुरुष] के (गृहान्)घरों में (आगच्छेत्) आवे ॥१॥

    भावार्थ

    गृहस्थों को चाहिये किजब कोई विद्वान् महामान्य अतिथि घर पर आवे, प्रीतिवचन, जल, अन्न आदि पदार्थोंसे उसकी सेवा करें ॥१, २॥यह दोनों मन्त्र महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका अतिथियज्ञविषय पृष्ठ २७१ में व्याख्यात हैं ॥

    टिप्पणी

    १-व्याख्यातम्-सू० १०म० १ ॥

    इंग्लिश (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    If such a learned Vratya atithi, pious and divinely committed visitor, were to come to the house of a grhasthi, a family man ...

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १-व्याख्यातम्-सू० १०म० १ ॥

    Top