अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 8
सूक्त - अध्यात्म अथवा व्रात्य
देवता - भुरिक् प्राजापत्या अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
23
तस्य॒व्रात्य॑स्य। योऽस्य॑ ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑ ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । ष॒ष्ठ:। प्रा॒ण: । प्रि॒य: । नाम॑ । ते । इ॒मे । प॒शव॑: ॥१५.८॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य। योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । षष्ठ:। प्राण: । प्रिय: । नाम । ते । इमे । पशव: ॥१५.८॥
भाष्य भाग
हिन्दी (1)
विषय
अतिथि के सामर्थ्य का उपदेश।
पदार्थ
(तस्य) उस (व्रात्यस्य) व्रात्य [सत्यव्रतधारी अतिथि] का−(यः) जो (अस्य) इस [व्रात्य] का (षष्ठः) छठा (प्राणः) प्राण [श्वास] (प्रियः) [प्रीतिकारक] (नाम) नाम है, (ते)सो (इमे पशवः) ये पशु हैं [अर्थात् वह जताता है कि गौ अश्व आदि जीव पृथिवीलोकऔर दूसरे लोकों में कैसे उपकारी होते हैं] ॥८॥
भावार्थ
मन्त्र ९ पर देखो॥८॥
टिप्पणी
८−(प्रियः) प्रीतिकरः (पशवः) गवाश्वादयः। अन्यत् पूर्ववत् स्पष्टं च ॥
इंग्लिश (1)
Subject
Vratya-Prajapati daivatam
Meaning
The sixth pranic energy of this Vratya is ‘Priya’ by name, the dear one, and that is these animals.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
८−(प्रियः) प्रीतिकरः (पशवः) गवाश्वादयः। अन्यत् पूर्ववत् स्पष्टं च ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal