अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 2
ऋषि: - अध्यात्म अथवा व्रात्य
देवता - एकपदा विराट् बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
32
तं प्र॒जाप॑तिश्चपरमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षंभू॒त्वानु॒व्यवर्तयन्त ॥
स्वर सहित पद पाठतम् । प्र॒जाऽप॑ति: । च॒ । प॒र॒मे॒ऽस्थी । च॒ । पि॒ता । च॒ । पि॒ता॒म॒ह: । च॒ । आप॑: । च॒ । श्र॒ध्दा । च॒ । व॒र्षम् । भू॒त्वा । अ॒नु॒ऽव्य᳡वर्तयन्त ॥७.२॥
स्वर रहित मन्त्र
तं प्रजापतिश्चपरमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षंभूत्वानुव्यवर्तयन्त ॥
स्वर रहित पद पाठतम् । प्रजाऽपति: । च । परमेऽस्थी । च । पिता । च । पितामह: । च । आप: । च । श्रध्दा । च । वर्षम् । भूत्वा । अनुऽव्यवर्तयन्त ॥७.२॥
भाष्य भाग
हिन्दी (2)
विषय
परमात्माकी व्यापकता का उपदेश।
पदार्थ
(प्रजापतिः) प्रजापालक [राजा] (च च) और (परमेष्ठी) परमेष्ठी [सबसे ऊँचे पदवाला आचार्य वा संन्यासी] (च) और (पिता) बाप (च) और (पितामहः) दादा (च) और (आपः) सत्कर्म (च) और (श्रद्धा)श्रद्धा [धर्म मे प्रतीति] (वर्षम्) श्रेष्ठपन को (भूत्वा) पाकर (तम्) उस [व्रात्य परमात्मा] के (अनुव्यवर्तयन्त) पीछे विविध प्रकार वर्तमान हुए हैं ॥२॥
भावार्थ
सब शूर वीर ज्ञानी औरपूजनीय महात्मा संसार में उस परमात्मा ही का आश्रय लेकर श्रेष्ठ होते हैं॥२॥
टिप्पणी
२−(तम्) व्रात्यम् (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्लृव्याप्तौ-असुन्। सुकर्म (श्रद्धा) धर्मविश्वासः (वर्षम्) वृतॄवदिवचि०। उ० ३।६२।वृञ् वरणे-स प्रत्ययः। वरत्वं श्रेष्ठताम् (भूत्वा) भू प्राप्तौ-क्त्वा।प्राप्य (अनुव्यवर्तयन्त) अनुसृत्य वर्तमाना अभवन्। अन्यत् पूर्ववत्-सू० ६। म०२५ ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Vratya-Prajapati daivatam
Meaning
And him followed Prajapati, Parmeshthi, progenitor, grand progenitor, all activity and faith, having taken the form of generous shower.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal