Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 8 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 8/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    31

    वि॒शां च॒ वै ससब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    वि॒शाम् । च॒ । वै । स: । सऽब॑न्धूनाम् । च॒ । अन्न॑स्य । च॒ । अ॒न्न॒ऽअद्य॑स्य । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥८.३॥


    स्वर रहित मन्त्र

    विशां च वै ससबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    विशाम् । च । वै । स: । सऽबन्धूनाम् । च । अन्नस्य । च । अन्नऽअद्यस्य । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥८.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 8; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    परमेश्वर की प्रभुता का उपदेश।

    पदार्थ

    (सः) वह [विद्वान्पुरुष] (वै) निश्चय करके (सबन्धूनाम्) बन्धुओं सहित (विशाम्) मनुष्यों का (च च)और (अन्नस्य) अन्न [जौ चावल आदि] का (च च) और (अन्नाद्यस्य) अनाज [रोटी पूरी आदिबने हुए पदार्थ] का (प्रियम्) प्रिय (धाम) धाम [घर] (भवति) होत है, (यः) जो [विद्वान्] (एवम्) ऐसे वा व्यापक [व्रात्य परमात्मा] को (वेद) जानता है ॥३॥

    भावार्थ

    जो विद्वान् मनुष्यपरमात्मा का आश्रय लेकर पुरुषार्थ करता है, वह सर्वहितकारी होने से सब मेंप्रतिष्ठा पाता है ॥३॥

    टिप्पणी

    ३−(विशाम्) मनुष्याणाम् (च) (वै) निश्चयेन (सः) विद्वान् (सबन्धूनाम्) सकुटुम्बिनाम् (अन्नस्य) सस्यस्य (अन्नाद्यस्य) भोग्यस्यसंस्कृतपदार्थस्य। अन्यत् पूर्ववत् ॥

    इंग्लिश (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    One who knows this becomes the centre of the love and reverence of the people, his own fraternity, with the treasure hold of food and life’s delicacies.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(विशाम्) मनुष्याणाम् (च) (वै) निश्चयेन (सः) विद्वान् (सबन्धूनाम्) सकुटुम्बिनाम् (अन्नस्य) सस्यस्य (अन्नाद्यस्य) भोग्यस्यसंस्कृतपदार्थस्य। अन्यत् पूर्ववत् ॥

    Top