Loading...
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 1/ मन्त्र 36
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त
    29

    यस्मि॑न्दे॒वामन्म॑नि सं॒चर॑न्त्यपी॒च्ये न व॒यम॑स्य विद्म। मि॒त्रो नो॒अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । दे॒वा: । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये᳡ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ । मि॒त्र: । न॒: । अत्र॑ । अदि॑ति: । अना॑गान् । स॒वि॒ता । दे॒व: । वरु॑णाय । वो॒च॒त् ॥१.३६॥


    स्वर रहित मन्त्र

    यस्मिन्देवामन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म। मित्रो नोअत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥

    स्वर रहित पद पाठ

    यस्मिन् । देवा: । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म । मित्र: । न: । अत्र । अदिति: । अनागान् । सविता । देव: । वरुणाय । वोचत् ॥१.३६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 36
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्मा के गुणों का उपदेश।

    पदार्थ

    (यस्मिन्) जिस [परमात्मा] में (देवाः) दिव्य नियम (अपीच्ये) गुप्त (मन्मनि) ज्ञान के बीच (संचरन्ति) चलते रहते हैं, (वयम्) हम लोग (अस्य) उसे (न) नहीं (विद्म) जानतेहैं। (मित्रः) सबका मित्र, (अदितिः) अखण्ड, (सविता) सबका उत्पन्न करने हारा, (देवः) प्रकाशमान परमात्मा (अनागान् नः) हम निरपराधियों [धार्मिक पुरुषार्थियों]को (अत्र) इस [विषय] में (वरुणाय) श्रेष्ठ गुण के लिये (वोचत्) उपदेश करे ॥३६॥

    भावार्थ

    परमात्मा के नियमसंसार में ऐसे गुप्त हैं कि जितना-जितना विद्वान् लोग उन्हें खोजते हैं, उतना हीअधिक जानते जाते हैं। मनुष्य निरालसी होकर परमेश्वर की शरण में रहकर सदापुरुषार्थ करें ॥३६॥

    टिप्पणी

    ३६−(यस्मिन्) परमात्मनि (देवाः) दिव्यनियमाः (मन्मनि) ज्ञाने (संचरन्ति) विचरन्ति (अपीच्ये) ऋत्विग्दधृक्०। पा० ३।२।५९। अपि+अञ्चतेः क्विन्।भवे छन्दसि च। पा० ४।४।११०। इति यत्। अपीच्यं निर्णीतान्तर्हितनाम-निघ० ३।२५।अन्तर्हिते। गुप्ते (न) निषेधे (वयम्) विद्वांसः (अस्य) इदम् (विद्म) जानीमः (मित्रः) सुहृत् (नः) अस्मान् (अत्र) अस्मिन् विषये (अदितिः) अखण्डः। अविनाशी (अनागान्) इण आगोऽपराधे च्। उ० ४।२१। इति श्रवणाद् इण् गतौ-ड, आगादेशः। अनागसः। निरपराधिनः (सविता) सर्वोत्पादकः (देवः) प्रकाशमयःपरमात्मा (वरुणाय) श्रेष्ठगुणाय (वोचत्) कथयेत्। उपदिशेत् ॥

    इंग्लिश (1)

    Subject

    Victory, Freedom and Security

    Meaning

    In whose illuminative yet mysterious being all divine powers exist and act, we know not well. May the same refulgent Agni, the divine powers reveal to us who are simple, sincere and conscientious seekers of Divinity, so that we may distinctly and intelligently know and serve the divine power. May Mitra, universal spirit of divine love as the sun, Aditi, imperishable mother Nature, self-refulgent Savita, creator and inspirer, reveal the mysterious power and presence of Agni.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३६−(यस्मिन्) परमात्मनि (देवाः) दिव्यनियमाः (मन्मनि) ज्ञाने (संचरन्ति) विचरन्ति (अपीच्ये) ऋत्विग्दधृक्०। पा० ३।२।५९। अपि+अञ्चतेः क्विन्।भवे छन्दसि च। पा० ४।४।११०। इति यत्। अपीच्यं निर्णीतान्तर्हितनाम-निघ० ३।२५।अन्तर्हिते। गुप्ते (न) निषेधे (वयम्) विद्वांसः (अस्य) इदम् (विद्म) जानीमः (मित्रः) सुहृत् (नः) अस्मान् (अत्र) अस्मिन् विषये (अदितिः) अखण्डः। अविनाशी (अनागान्) इण आगोऽपराधे च्। उ० ४।२१। इति श्रवणाद् इण् गतौ-ड, आगादेशः। अनागसः। निरपराधिनः (सविता) सर्वोत्पादकः (देवः) प्रकाशमयःपरमात्मा (वरुणाय) श्रेष्ठगुणाय (वोचत्) कथयेत्। उपदिशेत् ॥

    Top