अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 10/ मन्त्र 7
ऋषिः - भृग्वङ्गिराः
देवता - निर्ऋतिः
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
62
अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठअहा॑: । अरा॑तिम् । अवि॑द: । स्यो॒नम् । अपि॑ । अ॒भू॒: । भ॒द्रे । सु॒ऽकृ॒तस्य॑ । लो॒के । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.७॥
स्वर रहित मन्त्र
अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठअहा: । अरातिम् । अविद: । स्योनम् । अपि । अभू: । भद्रे । सुऽकृतस्य । लोके । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.७॥
भाष्य भाग
हिन्दी (4)
विषय
मुक्ति की प्राप्ति के लिये उपदेश।
पदार्थ
(अरातिम्) कंजूसी वा वैर को (अहाः=अहासीः) तूने त्याग दिया है, (स्योनम्) हर्ष को (अविदः) तूने पाया है, (अपि) और भी (सुकृतस्य) सुकृत [पुण्य कर्म] के (भद्रे) आनन्दमय (लोके) लोक में (अभूः) तू वर्तमान हुआ है। (एव) ऐसे ही (अहम्) मैं (त्वाम्) तुझको (क्षेत्रियात्) शारीरिक वा वंशागत रोग से... [मन्त्र २] ॥७॥
भावार्थ
मनुष्य वैर छोड़कर उदार, उपकारी, सर्वमित्र बनकर अनेक बल अर्थात् मुक्ति के आनन्द को पाता है ॥७॥ पातञ्जल योगदर्शन, पाद ३ सूत्र २२ देखिये। मैत्र्यादिषु बलानि। मित्रता आदिकों में [संयम से] अनेक बल होते हैं ॥ टिप्पणी–(अभूः) के स्थान पर सायणभाष्य में [अभूत्] माना है ॥
टिप्पणी
७–अहाः। ओहाक् त्यागे–लुङि। मन्त्रे घसह्वरणशवृदहाद्०। पा० २।४।८०। इति च्लेर्लुक्। अहासीः। अत्याक्षीः। अरातिम्। अ० १।१८।२। रा दाने–क्तिन्। अदातृताम्। शत्रुताम्। अविदः। विद्लृ लाभे–लुङ्। लृदित्वाद् अङ्। लब्धवानसि। स्योनम्। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने–न प्रत्ययः, टिभागस्य यू इत्यादेशे गुणः। स्योनमिति सुखनाम स्यतेरवस्यन्त्येतत् सेवितव्यं भवतीति वा–निरु० ८।९। सुखम्। आनन्दम्। अपि। न पियति। पि गतौ–क्विप्, न तुक्। समुच्चये। अवधारणे। पुनरर्थे। अभूः। भू सत्तायाम्–लुङ्। त्वं वर्तमानोऽभूः। भद्रे। अ० १।१८।१। भदि–रन्। भन्दनीये। सुखप्रदे। लोके। अ० २।९।१। स्थाने। अन्यद् गतम् ॥
विषय
कृपणता का त्याग व सुख
पदार्थ
१. (अरातिम्) = न देने की वृत्ति को [रा दाने] (अहा:) = तूने छोड़ दिया है। तू दान की वृत्तिवाला बना है। कृपणता से ऊपर उठकर तू उदार हुआ है, परिणामत: तूने (स्योनम्) = सख को (अविदः) = पाया है और (भद्रे) = कल्याण व सुखवाले (सकत्तस्य) = पुण्य के लोके-लोक में अपि (अभू:) = तेरा निवास हुआ है। २. व्याकरण के अनुसार यहाँ 'अपि' शब्द 'पद के अर्थ' में आया है, अत: यहाँ जीवन-निवासादि पदार्थ ही अभिप्रेत हैं। इस भूलोक में तेरा चिरकाल निवास, अर्थात् दीर्घ जीवन हुआ है। ३. (एव) = इसप्रकार 'अ-राति:'-अदान की भावना को छोड़ने के कारण (अहम्) = मैं (त्वाम्) = तुझे क्षेत्रिय आदि रोगों व तजनित कष्टों से मुक्त करता हूँ। [शेष पूर्ववत्] ।
भावार्थ
हम अदानवृत्ति से ऊपर उठकर रोगों व पापों से मुक्त हों।
भाषार्थ
(अहाः अरातिम्) शत्रुसदृश वर्तमान क्षेत्रिय रोग आदि का तूने त्याग कर दिया है, (स्योनम् अविदः) सुख को तूने प्राप्त किया है। (भद्रे सुकृतस्य लोके अपि) सुखदायक और कल्याणकारी, सुकर्मियों के इस लोक में भी (अभूः) तूं हो गया है। (एवाहम् ) इस प्रकार मैं चिकित्सक (त्वाम् ) तुझे (क्षत्रियात्..) क्षत्रिय रोग आदि से (मुञ्चामि) मुक्त करता हूँ; शेष पूर्ववत्।
टिप्पणी
[अहाः ओहाक् त्यागे(जुहोत्यादिः)। स्योनम् सुखनाम (निघं० ३।६)। भद्रे= भदि कल्याणे सुखे च (भ्वादिः)। सुकृतस्य लोके= अस्मिन् भूलोके (सायण)]
विषय
आरोग्य और रोग विनाश ।
भावार्थ
और हे व्याधिपीड़ित जन ! इस पूर्व उपचार से तू ने अपने (अरातिम्) जीवन आनन्द के विनाशक शत्रु रोग को ( अहाः ) विनाश कर दिया है और (स्योनं) शरीर के सुख को भी ( अविदः ) प्राप्त कर लिया है। अब तू पुनः कभी कुमार्ग और कुपथ्य में न गिर कर सदां ( सुकृतस्य ) उत्तम सदाचार और धार्मिक पुण्यकार्य के ( भद्रे ) कल्याणकारी सुखजनक (लोके) शास्त्रप्रदर्शित मार्ग में ( अभूः ) रहा कर, नहीं तो पुनः कष्टों में फंस जायगा । (एवाहं०) इत्यादि पूर्ववत् समान है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
भृग्वंगिरा ऋषिः। निर्ऋतिर्धावापृथिव्यादयो नानादेवताः। १ ब्रह्मणा सह द्यावापृथिवी स्तुतिः। २ अद्भिः सह अग्निस्तुतिः। ओषधीभिः सह सोमस्तुतिश्च। ३ वातस्तुतिश्चतुर्दिवस्तुतिश्च। ४, ६ वातपत्नी सूर्ययक्ष्मनिर्ऋतिप्रभूतिस्तुतिः। १ त्रिष्टुप् । २ सप्तपाद अष्टिः। ३, ५, ७, ८ सप्तपादो धृतयः। सप्तपाद अत्यष्टिः। ८ अत्रोत्तरौ द्वौ औष्णिहौ पादौ । अष्टर्चं सूक्तम् ॥
इंग्लिश (4)
Subject
Pasha-mochana :
Meaning
By treatment, counsel and prayer, you are free from disease and adversity. You have gained health of body, peace of mind and security for a full long age of good health and peace. You are thus established in the weal and well being of this beautiful world of gracious God. With this benediction and prayer I free you from disease, adversity, hate and jealousy of equals’ rivalry and release you blameless and free from sin and disease by Veda and pray may both heaven and earth be good and kind to you.
Translation
You have left the misery behind. You have attained happiness and you have come into the nice world of virtue. Thus I free you from the wretchedness of the hereditary disease, from the unpleasent consequences of attachment of women and from the noose of the venerable Lord. With my prayer, I make you free from faults and ills. May both the heaven and earth be,benevolent to you.
Translation
O patient; you have killed your enemy, the disease and have recovered pleasure of the body. You henceforward walk in the nice world of happiness-etc. etc.
Translation
O patient, thou hast abandoned the foe-like disease thou hast found joy, always follow the happy path of virtue. From family sickness poverty domestic calumny, malice, and God’s punishment for sin, do I free and save thee. I render thee sinless through the knowledge of the Vedas. May both, the Earth and Heaven be auspicious to thee!
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
७–अहाः। ओहाक् त्यागे–लुङि। मन्त्रे घसह्वरणशवृदहाद्०। पा० २।४।८०। इति च्लेर्लुक्। अहासीः। अत्याक्षीः। अरातिम्। अ० १।१८।२। रा दाने–क्तिन्। अदातृताम्। शत्रुताम्। अविदः। विद्लृ लाभे–लुङ्। लृदित्वाद् अङ्। लब्धवानसि। स्योनम्। सिवेष्टेर्यू च। उ० ३।९। इति षिवु तन्तुसन्ताने–न प्रत्ययः, टिभागस्य यू इत्यादेशे गुणः। स्योनमिति सुखनाम स्यतेरवस्यन्त्येतत् सेवितव्यं भवतीति वा–निरु० ८।९। सुखम्। आनन्दम्। अपि। न पियति। पि गतौ–क्विप्, न तुक्। समुच्चये। अवधारणे। पुनरर्थे। अभूः। भू सत्तायाम्–लुङ्। त्वं वर्तमानोऽभूः। भद्रे। अ० १।१८।१। भदि–रन्। भन्दनीये। सुखप्रदे। लोके। अ० २।९।१। स्थाने। अन्यद् गतम् ॥
बंगाली (2)
भाषार्थ
(অহাঃ অরাতিম্) শত্রুসদৃশ বর্তমান ক্ষেত্রিয় রোগাদির তুমি পরিত্যাগ করে দিয়েছো, (স্যোনম্ অবিদঃ) সুখকে তুমি প্রাপ্ত করেছো। (ভদ্রে সুকৃতস্য লোকে অপি) সুখদায়ক এবং কল্যাণকারী, সুকর্মীদের লোকে (অভূঃ) তুমি অন্তর্ভুক্ত হয়েছো। (এবাহম্) এইভাবে আমি চিকিৎসক (ত্বা) তোমাকে (ক্ষেত্রিয়াৎ) ক্ষেত্রিয় রোগ আদি থেকে (মুঞ্চামি) মুক্ত করি; (নির্ঋত্যাঃ) কৃচ্ছ্রাপত্তি থেকে, (জামিশংসাৎ) বোনের প্রতি কুপ্রবৃত্তি থেকে (দ্রুহঃ) দ্রোহ থেকে, (বরুণস্য পাশাৎ) বরুণের বন্ধন থেকে, অর্থাৎ অসত্য বচন আদি থেকে (ত্বা মুঞ্চামি) তোমাকে আমি [চিকিৎসক] মুক্ত করি। (ব্রহ্মণা) বেদোক্ত বিধি দ্বারা (ত্বা) তোমাকে [আমি] (অনাগসম্) পাপরহিত (কৃণোমি) করি। (তে) তোমার জন্য (দ্যাবাপৃথিবী উভে) দ্যৌঃ এবং পৃথিবী উভয়ই (শিবে স্তাম্) কল্যাণকারী হোক।
टिप्पणी
[অহাঃ ওহাক্ ত্যাগে (জুহোত্যাদিঃ)। স্যোনম্ সুখনাম (নিঘং০ ৩।৬) ভদ্রে =ভদি কল্যাণে সুখে চ (ভ্বাদিঃ)। সুকৃতস্য লোকে=অস্মিন্ ভূলোকে (সায়ণ)।]
मन्त्र विषय
মুক্তিপ্রাপ্ত্যুপদেশঃ
भाषार्थ
(অরাতিম্) কৃপণ বা শত্রু/শত্রুতা (অহাঃ=অহাসীঃ) তুমি ত্যাগ করেছো, (স্যোনম্) হর্ষ (অবিদঃ) তুমি প্রাপ্ত করেছ, (অপি) এবং (সুকৃতস্য) সুকৃত [পুণ্য কর্মের] (ভদ্রে) আনন্দময় (লোকে) লোকে (অভূঃ) তুমি বর্তমান হয়েছ। (এব) এভাবেই (অহম্) আমি (ত্বাম্) তোমাকে (ক্ষেত্রিয়াৎ) শারীরিক বা বংশগত রোগ থেকে ....[মন্ত্র ২]॥৭॥
भावार्थ
মনুষ্য শত্রুতা ত্যাগ করে উদার, উপকারী, সর্বমিত্র হয়ে অনেক বল অর্থাৎ মুক্তির আনন্দ প্রাপ্ত করে ॥৭॥ পাতঞ্জল যোগদর্শন, পাদ ৩ সূত্র ২২ দেখো। মৈত্র্যাদিষু বলানি। মিত্রতা আদিতে [সংযম দ্বারা] অনেক বল হয় ॥ টিপ্পণী–(অভূঃ) এর স্থানে সায়ণভাষ্যে [অভূৎ] মানা হয়েছে ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal