Loading...
अथर्ववेद के काण्ड - 2 के सूक्त 22 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 22/ मन्त्र 2
    सूक्त - अथर्वा देवता - चन्द्रः छन्दः - एकावसानानिचृद्विषमात्रिपाद्गायत्री सूक्तम् - शत्रुनाशन सूक्त
    31

    चन्द्र॒ यत्ते॒ हर॒स्तेन॒ तं प्रति॑ हर॒ यो॑३ ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ॥

    स्वर सहित पद पाठ

    चन्द्र॑ । यत् । ते॒ । हर॑: । तेन॑ । तम् । प्रति॑ । ह॒र॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: ॥२२.२॥


    स्वर रहित मन्त्र

    चन्द्र यत्ते हरस्तेन तं प्रति हर यो३ ऽस्मान्द्वेष्टि यं वयं द्विष्मः ॥

    स्वर रहित पद पाठ

    चन्द्र । यत् । ते । हर: । तेन । तम् । प्रति । हर । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: ॥२२.२॥

    अथर्ववेद - काण्ड » 2; सूक्त » 22; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    कुप्रयोग के त्याग के लिये उपदेश।

    पदार्थ

    (चन्द्र) हे चन्द्र [चन्द्रलोक !] (यत्) जो (ते) तेरी (हरः) नाशनशक्ति है, (तेन) उससे (तम्) उस [दोष] का (प्रति हर) नाश कर डाल, (यः) जो (अस्मान्) हमसे...... मन्त्र १ ॥२॥

    भावार्थ

    मन्त्र १ के समान ॥२॥

    इंग्लिश (1)

    Subject

    Chandra Devata

    Meaning

    O moon, the passion that is yours, with that cleanse that which hates us and that which we hate to suffer.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    Top