Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 107 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 107/ मन्त्र 14
    सूक्त - ब्रह्मा देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१०७
    28

    चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आप्रा॒द्द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥

    स्वर सहित पद पाठ

    चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षु॑: । मि॒त्र॒स्य॑ । वरु॑णस्य । अ॒ग्ने: ॥ आ । अ॒प्रा॒त् । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्य॑: । आ॒त्मा । जग॑त: । त॒स्थुष॑: । च॒ ॥१०७.१४॥


    स्वर रहित मन्त्र

    चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः। आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥

    स्वर रहित पद पाठ

    चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षु: । मित्रस्य । वरुणस्य । अग्ने: ॥ आ । अप्रात् । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्य: । आत्मा । जगत: । तस्थुष: । च ॥१०७.१४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 14
    Acknowledgment

    हिन्दी (1)

    विषय

    मन्त्र १३-१ परमात्मा और जीवात्मा के विषय का उपदेश।

    पदार्थ

    (देवानाम्) गतिमान् लोकों का (चित्रम्) अद्भुत (अनीकम्) जीवनदाता, (मित्रस्य) सूर्य [वा प्राण] का, (वरुणस्य) चन्द्रमा [अथवा जल वा अपान] का और (अग्नेः) बिजुली का (चक्षुः) दिखानेवाला [ब्रह्म] (उत्) सर्वोपरि (अगात्) व्यापा है। (सूर्यः) सर्वप्रेरक, (जगतः) जङ्गम (च) और (तस्थुषः) स्थावर के (आत्मा) आत्मा [निरन्तर व्यापक परमात्मा] ने (द्यावापृथिवी) सूर्य भूमि [प्रकाशमान अप्रकाशमान लोकों] और (अन्तरिक्षम्) अन्तरिक्ष को (आ) सब प्रकार से (अप्रात्) पूर्ण किया है ॥१४॥

    भावार्थ

    जो अद्भुतस्वरूप परमात्मा सूर्य, चन्द्र, वायु आदि द्वारा सब प्राणियों को सुख देता है, मनुष्य उसको उपासना द्वारा जानकर आत्मोन्नति करें ॥१४॥

    टिप्पणी

    १३, १४−मन्त्रौ व्याख्यातौ-अथर्व० १३।२।३४, ३ ॥

    इंग्लिश (1)

    Subject

    Agni Devata

    Meaning

    Lo! there rises the sun, wonderful image of Divinity, the very eye of Mitra, heaven, the soothing cool of Varuna, the waters, and the beauty of the moon. It pervades and fills the heaven and earth and the middle regions of the sky. It is indeed the very soul of the moving and the unmoving world.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १३, १४−मन्त्रौ व्याख्यातौ-अथर्व० १३।२।३४, ३ ॥

    Top