Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 128 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 128/ मन्त्र 3
    सूक्त - देवता - प्रजापतिरिन्द्रो वा छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त
    22

    यद्भ॒द्रस्य॒ पुरु॑षस्य पु॒त्रो भ॑वति दाधृ॒षिः। तद्वि॒प्रो अब्र॑वीदु॒ तद्ग॑न्ध॒र्वः काम्यं॒ वचः॑ ॥

    स्वर सहित पद पाठ

    यत् । भ॒द्रस्य॒ । पुरु॑षस्य । पु॒त्र: । भ॑वति । दाधृ॒षि: ॥ तत् । वि॒प्र: । अब्र॑वीत् । ऊं॒ इति॑ । तत् । ग॑न्ध॒र्व: । काम्य॒म् । वच॑: ॥१२८.३॥


    स्वर रहित मन्त्र

    यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः। तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥

    स्वर रहित पद पाठ

    यत् । भद्रस्य । पुरुषस्य । पुत्र: । भवति । दाधृषि: ॥ तत् । विप्र: । अब्रवीत् । ऊं इति । तत् । गन्धर्व: । काम्यम् । वच: ॥१२८.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 128; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    मनुष्य के कर्तव्य का उपदेश।

    पदार्थ

    (यत्) जब (भद्रस्य) श्रेष्ठ (पुरुषस्य) पुरुष का (पुत्रः) पुत्र (दाधृषिः) ढीठ (भवति) हो जावे, (तत्) तब (विप्रः) बुद्धिमान् (गन्धर्वः) विद्या के धारण करनेवाले पुरुष ने (उ) निश्चय करके (तत्) यह (काम्यम्) मनोहर (वचः) वचन (अब्रवीत्) कहा है [कि] ॥३॥

    भावार्थ

    विद्वानों को प्रयत्न करना चाहिये कि उनके सन्तान विद्वान् होकर विद्वानों से मिलकर रहें ॥३, ४॥

    टिप्पणी

    ३−(यत्) यदा (भद्रस्य) श्रेष्ठस्य (पुरुषस्य) (पुत्रः) (भवति) (दाधृषिः) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। ञिधृषा प्रागल्भ्ये-किन्, धृष्टः। प्रगल्भः। निर्लज्जः (तत्) तदा (विप्रः) मेधावी (अब्रवीत्) (उ) अवधारणे (तत्) इदम् (गन्धर्वः) अथ० २।१।२। गो+धृञ् धारणे-वप्रत्ययः, गोशब्दस्य गमादेशः। विद्याधारकः (काम्यम्) मनोहरम् (वचः) वचनम् ॥

    इंग्लिश (1)

    Subject

    Indra Prajapati

    Meaning

    When the son of a noble man becomes bold and valorous and puts the evil down, then the man of knowledge and Vedic wisdom says good and lovable words about him.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(यत्) यदा (भद्रस्य) श्रेष्ठस्य (पुरुषस्य) (पुत्रः) (भवति) (दाधृषिः) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। ञिधृषा प्रागल्भ्ये-किन्, धृष्टः। प्रगल्भः। निर्लज्जः (तत्) तदा (विप्रः) मेधावी (अब्रवीत्) (उ) अवधारणे (तत्) इदम् (गन्धर्वः) अथ० २।१।२। गो+धृञ् धारणे-वप्रत्ययः, गोशब्दस्य गमादेशः। विद्याधारकः (काम्यम्) मनोहरम् (वचः) वचनम् ॥

    Top