Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 135 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 1
    ऋषि: - देवता - प्रजापतिरिन्द्रश्च छन्दः - स्वराडार्ष्यनुष्टुप् सूक्तम् - कुन्ताप सूक्त
    37

    भुगि॑त्य॒भिग॑तः॒ शलि॑त्य॒पक्रा॑न्तः॒ फलि॑त्य॒भिष्ठि॑तः। दु॒न्दुभि॑माहनना॒भ्यां जरितरोथा॑मो दै॒व ॥

    स्वर सहित पद पाठ

    भुक् । इ॑ति । अ॒भिऽग॑तु॒: । शल् । इ॑ति । अ॒पऽक्रा॑न्त॒: । फल् । इ॑ति । अ॒भिऽस्थि॑त: ॥ दुन्दुभि॑म् । आहनना॒भ्याम् । जरित: । आ । उथाम॑: । दै॒व ॥१३५.१॥


    स्वर रहित मन्त्र

    भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः। दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥

    स्वर रहित पद पाठ

    भुक् । इति । अभिऽगतु: । शल् । इति । अपऽक्रान्त: । फल् । इति । अभिऽस्थित: ॥ दुन्दुभिम् । आहननाभ्याम् । जरित: । आ । उथाम: । दैव ॥१३५.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    मनुष्य के कर्तव्य का उपदेश।

    पदार्थ

    (भुक्) पालनेवाला [परमात्मा] (अभिगतः) सामने पाया गया है−(इति) ऐसा है, (शल्) शीघ्रगामी वह (अपक्रान्तः) सुख से आगे चलता हुआ है−(इति) ऐसा है, (फल्) सिद्धि करनेवाला वह (अभिष्ठितः) सब ओर ठहरा हुआ है−(इति) ऐसा है। (जरितः) हे स्तुति करनेवाले (दैव) परमात्मा को देवता माननेवाले विद्वान् ! (दुन्दुभिम्) ढोल को (आहननाभ्याम्) दो डंकों से (आ) सब ओर (उथामः) हम उठावें [बल से बजावें] ॥१॥

    भावार्थ

    मनुष्यों को चाहिये कि परमेश्वर के उपकारों को देखकर डंके की चोट प्रयत्नी और उपकारी होवें ॥१॥

    टिप्पणी

    [पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]१−(भुक्) भुज पालनाभ्यवहारयोः−क्विप्। पालकः परमात्मा (इति) एवं वर्तते (अभिगतः) आभिमुख्येन प्राप्तः (शल्) शल गतौ−क्विप्। शीघ्रगामी (इति) (अपक्रान्तः) अप आनन्दे+क्रमु पादविक्षेपे−क्त। सुखेन क्रमणशीलः (फल्) फल निष्पत्तौ−क्विप्। सिद्धिकर्ता परमेश्वरः (इति) (अभिष्ठितः) सर्वतः स्थितः (दुन्दुभिम्) बृहड्ढक्काम् (आहननाभ्याम्) ताडनस्य वादनस्य साधनाभ्याम् (जरितः) जरिता स्तोतृनाम−निघ० ३।१६। हे स्तोतः (आ) समन्तात् (उथामः) उत्+ष्ठा−लट् अन्तर्गतण्यर्थः। उत्थामः। उत्थापयामः। उच्चैर्वादयामः (दैव) देव−अण्। देवः परमात्मा देवता यस्य, तत्संबुद्धौ। हे परमेश्वरोपासक विद्वन् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Prajapati

    Meaning

    Sufferance as well as enjoyment is experienced. Initiative and action is gone forward. The fruit of action is source. O celebrants, let us beat the drum loud with the sticks, speech and action, that Divinity is there that shapes our ends.

    Top