Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 19 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 2
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-१९
    31

    अ॑र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो। इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ॥

    स्वर सहित पद पाठ

    अ॒र्वा॒चीन॑म् । सु । ते॒ । मन॑: । उ॒त । चक्षु॑: । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घत॑: ॥१९.२॥


    स्वर रहित मन्त्र

    अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो। इन्द्र कृण्वन्तु वाघतः ॥

    स्वर रहित पद पाठ

    अर्वाचीनम् । सु । ते । मन: । उत । चक्षु: । शतक्रतो इति शतऽक्रतो ॥ इन्द्र । कृण्वन्तु । वाघत: ॥१९.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 19; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के गुणों का उपदेश।

    पदार्थ

    (शतक्रतो) हे सैकड़ों कर्मों वा बुद्धियोंवाले (इन्द्र) इन्द्र ! [परम ऐश्वर्यवान् राजन्] (वाघतः) निबाहनेवाले बुद्धिमान् लोग (ते) तेरे (मनः) मन (उत) और (चक्षुः) नेत्र को (अर्वाचीनम्) हमारी ओर आनेवाला (सु) आदर के साथ (कृण्वन्तु) करें ॥२॥

    भावार्थ

    बुद्धिमान् लोग चतुर पुरुषार्थी राजा को प्रजापालन आदि शुभ गुणों में प्रवृत्त करते रहें ॥२॥

    टिप्पणी

    २−(अर्वाचीनम्) अस्मदभिमुखीगतम् (सु) पूजायाम् (ते) तव (मनः) चित्तम् (उत) अपि च (चक्षुः) नेत्रम् (शतक्रतो) क्रतुः कर्मनाम-निघ० २।१। प्रज्ञानाम ३।९। हे बहुकर्मन् ! हे बहुप्रज्ञ (इन्द्र) (कृण्वन्तु) कुर्वन्तु (वाघतः) संश्चत्तृपद्वेहत्। उ० २।८। वह प्रापणे-अतिप्रत्ययः, उपधावृद्धिर्हस्य घः। निर्वाहकाः मेधाविनः-निघ० ३।१ ॥

    इंग्लिश (1)

    Subject

    Self-integration

    Meaning

    Indra, lord destroyer of evil and enemies, hero of a hundred acts of yajnic creation and development, may the sages of vision, imagination and effective communication refresh and update your mind and eye with foresight so that you face the challenges of the present time successfully.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−(अर्वाचीनम्) अस्मदभिमुखीगतम् (सु) पूजायाम् (ते) तव (मनः) चित्तम् (उत) अपि च (चक्षुः) नेत्रम् (शतक्रतो) क्रतुः कर्मनाम-निघ० २।१। प्रज्ञानाम ३।९। हे बहुकर्मन् ! हे बहुप्रज्ञ (इन्द्र) (कृण्वन्तु) कुर्वन्तु (वाघतः) संश्चत्तृपद्वेहत्। उ० २।८। वह प्रापणे-अतिप्रत्ययः, उपधावृद्धिर्हस्य घः। निर्वाहकाः मेधाविनः-निघ० ३।१ ॥

    Top