अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 19/ मन्त्र 4
पु॑रुष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि। इन्द्र॑स्य चर्षणी॒धृतः॑ ॥
स्वर सहित पद पाठपु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभि: । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृत॑: ॥१९.४॥
स्वर रहित मन्त्र
पुरुष्टुतस्य धामभिः शतेन महयामसि। इन्द्रस्य चर्षणीधृतः ॥
स्वर रहित पद पाठपुरुऽस्तुतस्य । धामऽभि: । शतेन । महयामसि । इन्द्रस्य । चर्षणिऽधृत: ॥१९.४॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के गुणों का उपदेश।
पदार्थ
(शतेन) असंख्य (धामभिः) प्रभावों से (पुरुष्टुतस्य) बहुतों करके बड़ाई किये गये और (चर्षणीधृतः) मनुष्यों के पोषण करनेवाले (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले राजा] का (महयामसि) हम सत्कार करते हैं ॥४॥
भावार्थ
राजा और प्रजा परस्पर उन्नति करके सुख बढ़ावें ॥४॥
टिप्पणी
४−(पुरुष्टुतस्य) बहुभिः स्तुतस्य (धामभिः) धारणसामर्थ्यैः। प्रभावैः (शतेन) असख्यैः (महयामसि) पूजनं सत्कारं कुर्मः (इन्द्रस्य) परमैश्वर्यवतो राज्ञः (चर्षणीधृतः) चर्षणीनां मनुष्याणां धारकस्य पोषकस्य ॥
इंग्लिश (1)
Subject
Self-integration
Meaning
We exhort and exalt Indra, universally admired ruler of the world and sustainer of his people, by hundredfold celebrations of his names, attributes and brilliant exploits of heroism.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
४−(पुरुष्टुतस्य) बहुभिः स्तुतस्य (धामभिः) धारणसामर्थ्यैः। प्रभावैः (शतेन) असख्यैः (महयामसि) पूजनं सत्कारं कुर्मः (इन्द्रस्य) परमैश्वर्यवतो राज्ञः (चर्षणीधृतः) चर्षणीनां मनुष्याणां धारकस्य पोषकस्य ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal