Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 20 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 20/ मन्त्र 7
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-२०
    28

    इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्। जेता॒ शत्रू॒न्विच॑र्षणिः ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । आशा॑भ्य: । परि॑ । सर्वा॑भ्य: । अभ॑यम् । क॒र॒त् ॥ जेता॑ । शत्रू॑न् । विऽच॑र्षणि ॥२०.७॥


    स्वर रहित मन्त्र

    इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। जेता शत्रून्विचर्षणिः ॥

    स्वर रहित पद पाठ

    इन्द्र: । आशाभ्य: । परि । सर्वाभ्य: । अभयम् । करत् ॥ जेता । शत्रून् । विऽचर्षणि ॥२०.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 20; मन्त्र » 7
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (सर्वाभ्यः) सब (आशाभ्यः) आशाओं [गहरी इच्छाओं] के लिये (अभयम्) अभय (परि) सब ओर से (करत्) करे। वह (शत्रून् जेता) शत्रूओं को जीतनेवाला और (विचर्षणिः) विशेष देखनेवाला है ॥७॥

    भावार्थ

    राजा अपने न्याययुक्त प्रबन्ध से विघ्नों को हटाकर प्रजा की उन्नति की गहरी इच्छाओं को पूरा करे ॥७॥

    टिप्पणी

    ७−(इन्द्रः) परमैश्वर्यवान् राजा (आशाभ्यः) अभिलाषाणां सिद्धये (परि) सर्वतः (सर्वाभ्यः) (अभयम्) भयराहित्यम् (करत्) कुर्यात् (जेता) न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। इति तृनन्तत्वात् ष्ठ्यभावः। विजयन् (शत्रून्) (विचर्षणिः) म० । विशेषद्रष्टा ॥

    इंग्लिश (1)

    Subject

    Self-integration

    Meaning

    May Indra, lord omnipotent beyond all fear and violence, grant us freedom from all quarters of space. He watches all and he is the supreme victor over all enemies and contrarieties.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ७−(इन्द्रः) परमैश्वर्यवान् राजा (आशाभ्यः) अभिलाषाणां सिद्धये (परि) सर्वतः (सर्वाभ्यः) (अभयम्) भयराहित्यम् (करत्) कुर्यात् (जेता) न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। इति तृनन्तत्वात् ष्ठ्यभावः। विजयन् (शत्रून्) (विचर्षणिः) म० । विशेषद्रष्टा ॥

    Top