अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 23/ मन्त्र 5
म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म्। इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥
स्वर सहित पद पाठम॒तय॑: । सो॒म॒ऽपाम् । उ॒रुम् । रि॒हन्ति॑ । शव॑स: । पति॑म् ॥ इन्द्र॑म् । व॒त्सम् । न । मा॒तर॑: ॥२३.५॥
स्वर रहित मन्त्र
मतयः सोमपामुरुं रिहन्ति शवसस्पतिम्। इन्द्रं वत्सं न मातरः ॥
स्वर रहित पद पाठमतय: । सोमऽपाम् । उरुम् । रिहन्ति । शवस: । पतिम् ॥ इन्द्रम् । वत्सम् । न । मातर: ॥२३.५॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ
(मतयः) बुद्धिमान् लोग (सोमपाम्) ऐश्वर्य के रक्षक (उरुम्) महान्, (शवसः) बल के (पतिम्) पालनेवाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवान् राजा] को (रिहन्ति) पियार करते हैं, (न) जैसे (मातरः) मातेँ [गौएँ] (वत्सम्) बछड़े को ॥॥
भावार्थ
जैसे गौएँ अपने बछड़ों से प्रीति करती हैं, वैसे ही बुद्धिमान् लोग न्यायकारी राजा से प्रीति करें ॥॥
टिप्पणी
−(मतयः) मेधाविनः-निघ० ३।१। (सोमपाम्) ऐश्वर्यरक्षकम् (उरुम्) महान्तम् (रिहन्ति) रिहतिरर्चतिकर्मा-निघ० ३।१४। कामयन्ते (शवसः) बलस्य (पतिम्) पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (वत्सम्) गोशिशुम् (न) इव (मातरः) जनन्यो गावः ॥
इंग्लिश (1)
Subject
Self-integration
Meaning
Intelligent people love Indra, great and broad minded, lover of soma and protector of honour and prosperity, and commander of strength and power, just the same way as cows love their calf.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
−(मतयः) मेधाविनः-निघ० ३।१। (सोमपाम्) ऐश्वर्यरक्षकम् (उरुम्) महान्तम् (रिहन्ति) रिहतिरर्चतिकर्मा-निघ० ३।१४। कामयन्ते (शवसः) बलस्य (पतिम्) पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (वत्सम्) गोशिशुम् (न) इव (मातरः) जनन्यो गावः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal