अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 23/ मन्त्र 7
व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे। उ॒त त्वम॑स्म॒युर्व॑सो ॥
स्वर सहित पद पाठव॒यम् । इ॒न्द्र॒ । त्वा॒ऽयव॑: । ह॒विष्म॑न्त: । ज॒रा॒म॒हे॒ ॥ उ॒त । त्वम् । अ॒स्म॒ऽयु: । व॒सो॒ इति॑ ॥२३.७॥
स्वर रहित मन्त्र
वयमिन्द्र त्वायवो हविष्मन्तो जरामहे। उत त्वमस्मयुर्वसो ॥
स्वर रहित पद पाठवयम् । इन्द्र । त्वाऽयव: । हविष्मन्त: । जरामहे ॥ उत । त्वम् । अस्मऽयु: । वसो इति ॥२३.७॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (त्वायवः) तुझे चाहनेवाले (उत) और (हविष्मन्तः) देने योग्य वस्तुओंवाले (वयम्) हम [तुझको] (जरामहे) सराहते हैं। (वसो) हे वसु ! [श्रेष्ठ वा निवास करानेवाले] (त्वम्) तू (अस्मयुः) हमें चाहनेवाला है ॥७॥
भावार्थ
राजा और प्रजा प्रीति करके उन्नति के साथ सुखी रहें ॥
टिप्पणी
७−(वयम्) (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायवः) सुप आत्मनः क्यच्। पा० ३।१।८। युष्मद्-क्यच्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। क्याच्छन्दसि। पा० ३।२।१७०। इति उप्रत्ययः। त्वां कामयमानाः (हविष्मन्तः) दातव्यवस्तूपेताः (जरामहे) स्तुमः, त्वाम् (उत) अपि च (त्वम्) (अस्मयुः) अस्मद्-क्यचि उ प्रत्ययो दकारलोपश्छान्दसः। अस्मान् कामयमानः (वसो) हे श्रेष्ठ ! निवासयितः ॥
इंग्लिश (1)
Subject
Self-integration
Meaning
Indra, lord of love and power, we, your devotees and admirers, bearing gifts of homage, sing and celebrate your honour. And you love us too, our very shelter and home.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
७−(वयम्) (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायवः) सुप आत्मनः क्यच्। पा० ३।१।८। युष्मद्-क्यच्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। क्याच्छन्दसि। पा० ३।२।१७०। इति उप्रत्ययः। त्वां कामयमानाः (हविष्मन्तः) दातव्यवस्तूपेताः (जरामहे) स्तुमः, त्वाम् (उत) अपि च (त्वम्) (अस्मयुः) अस्मद्-क्यचि उ प्रत्ययो दकारलोपश्छान्दसः। अस्मान् कामयमानः (वसो) हे श्रेष्ठ ! निवासयितः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal