अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 37/ मन्त्र 4
त्वं नृभि॑र्नृमणो दे॒ववी॑तौ॒ भूरी॑णि वृ॒त्रा ह॑र्यश्व हंसि। त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥
स्वर सहित पद पाठत्वम् । नृऽभि॑: । नृ॒ऽम॒न॒: । दे॒वऽवी॑ता। भूरी॑णि । वृ॒त्रा । ह॒रि॒ऽअ॒श्व॒ । हं॒सि॒ ॥ त्वम् । नि । दस्यु॑म् । चुमु॑रिम् । धुनि॑म् । च॒ । अस्वा॑पय: । द॒भीत॑ये । सु॒ऽहन्तु॑ ॥३७.४॥
स्वर रहित मन्त्र
त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि। त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥
स्वर रहित पद पाठत्वम् । नृऽभि: । नृऽमन: । देवऽवीता। भूरीणि । वृत्रा । हरिऽअश्व । हंसि ॥ त्वम् । नि । दस्युम् । चुमुरिम् । धुनिम् । च । अस्वापय: । दभीतये । सुऽहन्तु ॥३७.४॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के धर्म का उपदेश।
पदार्थ
(नृमणः) हे नरों के समान मन वाले ! (हर्यश्व) हे वायुसमान फुरतीले घोड़ोंवाले ! (त्वम्) तू (नृभिः) नरों के साथ (देववीतौ) दिव्यगुणों की प्राप्ति में (भूरीणि) बहुत (वृत्राणि) धनों को (हंसि) पाता है। (च) और (त्वम्) तूने (चुमुरिम्) हिंसाकारी, (धुनिम्) कंपानेवाले (दस्युम्) डाकू को (दभीतये) शासन के लिये (सुहन्तु) अच्छे प्रकार मारनेवाले हथियार से (नि) नीचे (अस्वापयः) सुलाया है ॥
भावार्थ
राजा धन आदि पदार्थ प्राप्त करके वीर सेनाध्यक्षों के साथ शत्रुओं का नाश करके प्रजापालन करें ॥४॥
टिप्पणी
४−(त्वम्) (नृभिः) नेतृभिः (नृमणः) अ०१६।३।। नेतृतुल्यमनस्क (देववीतौ) दिव्यगुणानां प्राप्तौ (भूरीणि) बहूनि (वृत्राणि) धनानि-निघ०२।१०। (हर्यश्व) अ०२०।२।७। हे हरिभिर्वायुतुल्यैः शीघ्रगामिभिस्तुरङ्गैर्युक्त (हंसि) गच्छसि। प्राप्नोषि (त्वम्) (नि) नीचैः (दस्युम्) साहसिकम् (चुमुरिम्) चुबि वक्त्रसंयोगे हिंसायां च-उरिन्, बलोपः। हिंसकम् (धुनिम्) सुवृषिभ्यां कित्। उ०४।४९। धूञ् कम्पने-निप्रत्ययः कित्। कम्पयितारम् (च) (अस्वापयः) स्वापितवानसि। नाशितवानसि (दभीतये) वसेस्तिः। उ०४।१८०। दभ प्रेरणे-तिप्रत्ययः, ईकार उपजनः। प्रेरणाय। शासनाय (सुहन्तु) विभत्तेर्लुक्। सुहातुना। सुहननसाधनेन शस्त्रेण ॥
इंग्लिश (1)
Subject
lndra Devata
Meaning
O leader and commander equipped with transport, communications and armoured fighting forces, cherished and honoured ruler of the heart of the nation, in the battle business of the protection and advancement of the divinities of nature and humanity, you fight out and eliminate the cumulated forces of darkness and destruction with the assistance and cooperation of the leading people. You lay to sleep and totally destroy the violent criminal, the thief and the terrorist in order to suppress and root out the forces of negation and destruction.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
४−(त्वम्) (नृभिः) नेतृभिः (नृमणः) अ०१६।३।। नेतृतुल्यमनस्क (देववीतौ) दिव्यगुणानां प्राप्तौ (भूरीणि) बहूनि (वृत्राणि) धनानि-निघ०२।१०। (हर्यश्व) अ०२०।२।७। हे हरिभिर्वायुतुल्यैः शीघ्रगामिभिस्तुरङ्गैर्युक्त (हंसि) गच्छसि। प्राप्नोषि (त्वम्) (नि) नीचैः (दस्युम्) साहसिकम् (चुमुरिम्) चुबि वक्त्रसंयोगे हिंसायां च-उरिन्, बलोपः। हिंसकम् (धुनिम्) सुवृषिभ्यां कित्। उ०४।४९। धूञ् कम्पने-निप्रत्ययः कित्। कम्पयितारम् (च) (अस्वापयः) स्वापितवानसि। नाशितवानसि (दभीतये) वसेस्तिः। उ०४।१८०। दभ प्रेरणे-तिप्रत्ययः, ईकार उपजनः। प्रेरणाय। शासनाय (सुहन्तु) विभत्तेर्लुक्। सुहातुना। सुहननसाधनेन शस्त्रेण ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal