Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 40 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 40/ मन्त्र 3
    सूक्त - मधुच्छन्दाः देवता - मरुद्गणः छन्दः - गायत्री सूक्तम् - सूक्त-४०
    31

    आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे। दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥

    स्वर सहित पद पाठ

    आत् । अह॑ । स्व॒धाम् । अनु॑ । पुन॑: । ग॒र्भ॒ऽत्वम् । आ॒ऽई॒रि॒रे ॥ दधा॑ना: । नाम॑ । य॒ज्ञिय॑म् ॥४०.३॥


    स्वर रहित मन्त्र

    आदह स्वधामनु पुनर्गर्भत्वमेरिरे। दधाना नाम यज्ञियम् ॥

    स्वर रहित पद पाठ

    आत् । अह । स्वधाम् । अनु । पुन: । गर्भऽत्वम् । आऽईरिरे ॥ दधाना: । नाम । यज्ञियम् ॥४०.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 40; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के धर्म का उपदेश।

    पदार्थ

    (आत्) फिर (अह) अवश्य (स्वधाम् अनु) अपनी धारण शक्ति के पीछे (यज्ञियम्) सत्कारयोग्य (नाम) नाम [यश] को (दधानाः) धारण करते हुए लोगों ने (पुनः) निश्चय करके (गर्भत्वम्) गर्भपन [सारपन, बड़े पद] को (एरिरे) सब प्रकार से पाया है ॥३॥

    भावार्थ

    जहाँ पर पूर्वोक्त प्रकार से न्याययुक्त स्वतन्त्रता के साथ लोग कार्य करते हैं, वहाँ पर सब पुरुष बड़ाई पात हैं ॥३॥

    टिप्पणी

    यह मन्त्र ऋग्वेद में है-१।६।४; सामवेद उ०२।२।७ और आगे है-अथ०२०।६९।१२॥३−(आत्) अनन्तरम् (अह) विनिग्रहे-निघ०१।१२। अवश्यम् (स्वधाम्) स्वधारणशक्तिम् (अनु) अनुसृत्य (पुनः) अवधारणे (गर्भत्वम्) अ०३।१०।१२। अर्त्तिगॄभ्यां भन्। उ०३।१२। गॄ शब्दे, विज्ञापने, स्तुतौ निगरणे च-भन्। गर्भो गृभेर्गृणात्यर्थे गिरत्यनर्थानिति वा-निरु०१०।२३। गृणातिरर्चतिकर्मा-निघ०३।१४। गर्भभावम्। स्तुत्यं पदम् (एरिरे) आ+ईर गतौ-लिटो झस्य इरेच्। समन्तात् प्राप्तवन्तः (दधानाः) धारयन्तः पुरुषाः (नाम) यशः। कीर्तिम् (यज्ञियम्) यज्ञार्हम्। पूजनीयम् ॥

    इंग्लिश (1)

    Subject

    lndra Devata

    Meaning

    Bearing the sacred vapours of yajna as is their wont and nature, the winds rise to the sky, hold the clouds in their womb, and after the rain carry on the cycle with the sun-rays and yajna-fire.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    यह मन्त्र ऋग्वेद में है-१।६।४; सामवेद उ०२।२।७ और आगे है-अथ०२०।६९।१२॥३−(आत्) अनन्तरम् (अह) विनिग्रहे-निघ०१।१२। अवश्यम् (स्वधाम्) स्वधारणशक्तिम् (अनु) अनुसृत्य (पुनः) अवधारणे (गर्भत्वम्) अ०३।१०।१२। अर्त्तिगॄभ्यां भन्। उ०३।१२। गॄ शब्दे, विज्ञापने, स्तुतौ निगरणे च-भन्। गर्भो गृभेर्गृणात्यर्थे गिरत्यनर्थानिति वा-निरु०१०।२३। गृणातिरर्चतिकर्मा-निघ०३।१४। गर्भभावम्। स्तुत्यं पदम् (एरिरे) आ+ईर गतौ-लिटो झस्य इरेच्। समन्तात् प्राप्तवन्तः (दधानाः) धारयन्तः पुरुषाः (नाम) यशः। कीर्तिम् (यज्ञियम्) यज्ञार्हम्। पूजनीयम् ॥

    Top