Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 44 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 44/ मन्त्र 3
    सूक्त - इरिम्बिठिः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४४
    31

    तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम्। म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥

    स्वर सहित पद पाठ

    तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ॥ म॒ह: । वा॒जिन॑म् । स॒न‍िऽभ्य॑: ॥४४.३॥


    स्वर रहित मन्त्र

    तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम्। महो वाजिनं सनिभ्यः ॥

    स्वर रहित पद पाठ

    तम् । सुऽस्तुत्या । आ । विवासे । ज्येष्ठऽराजम् । भरे । कृत्नुम् ॥ मह: । वाजिनम् । सन‍िऽभ्य: ॥४४.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 44; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा और प्रजा के कर्तव्य का उपदेश।

    पदार्थ

    (तम्) उस (ज्येष्ठराजम्) सबसे बड़े राजा, (भरे) सङ्ग्राम में (कृत्नुम्) काम करनेवाले, (वाजिनम्) महाबलवान् [पुरुष] की, (महः) महत्त्व के (सनिभ्यः) दानों के लिये, (सुष्टुत्या) सुन्दर स्तुति के साथ (आ) सब प्रकार (विवासे) मैं सेवा करता हूँ ॥३॥

    भावार्थ

    जैसे नदियाँ समुद्र में जाकर विश्राम पाती हैं, वैसे ही विद्वान् लोग पराक्रमी राजा के पास पहुँचकर अपना गुण प्रकाशित करके सुख पावें ॥२, ३॥

    टिप्पणी

    ३−(तम्) (सुष्टुत्या) शोभनया स्तुत्या (आ) समन्तात् (विवासे) विवासतिः परिचरणकर्मा-निघ० ३।। परिचरामि (ज्येष्ठराजम्) प्रशस्यतमं राजानम् (भरे) सङ्ग्रामे (कृत्नुम्) कृहनिभ्यां क्त्नुः। उ० ३।३०। करोतेः-क्त्नु। कार्यकर्तारम् (महः) मह पूजायाम्-क्विप्। महत्त्वस्य (वाजिनम्) महाबलिनम् (सनिभ्यः) दानेभ्यः ॥

    इंग्लिश (1)

    Subject

    Indra Devata

    Meaning

    Him with songs of adoration I glorify as the first and highest ruler, constantly active in cosmic dynamics, and the greatest warrior and winner for the celebrant’s good.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(तम्) (सुष्टुत्या) शोभनया स्तुत्या (आ) समन्तात् (विवासे) विवासतिः परिचरणकर्मा-निघ० ३।। परिचरामि (ज्येष्ठराजम्) प्रशस्यतमं राजानम् (भरे) सङ्ग्रामे (कृत्नुम्) कृहनिभ्यां क्त्नुः। उ० ३।३०। करोतेः-क्त्नु। कार्यकर्तारम् (महः) मह पूजायाम्-क्विप्। महत्त्वस्य (वाजिनम्) महाबलिनम् (सनिभ्यः) दानेभ्यः ॥

    Top