अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 54/ मन्त्र 1
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑। क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
स्वर सहित पद पाठविश्वा॑: । पृत॑ना: । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजू: । त॒त॒क्षु॒: । इन्द्र॑म् । ज॒ज॒नु: । च॒ । रा॒जसे॑ ॥ क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥५४.१॥
स्वर रहित मन्त्र
विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे। क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
स्वर रहित पद पाठविश्वा: । पृतना: । अभिऽभूतरम् । नरम् । सऽजू: । ततक्षु: । इन्द्रम् । जजनु: । च । राजसे ॥ क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥५४.१॥
भाष्य भाग
हिन्दी (1)
विषय
राजा और प्रजा के धर्म का उपदेश।
पदार्थ
(विश्वाः) सब (पृतनाः) सङ्ग्रामों के (अभिभूतरम्) अत्यन्त मिटानेवाले, (क्रत्वा) अपनी बुद्धि से (वरे) श्रेष्ठ व्यवहार में (वरिष्ठम्) अतिश्रेष्ठ, (आमुरिम्) शत्रुओं के घेर लेने [वा मार डालनेवाले], (उग्रम्) प्रचण्ड (ओजिष्ठम्) अत्यन्त पराक्रमी, (तवसम्) महाबली (उत) और (तरस्विनम्) बड़े उत्साही (नरम्) नर को (राजसे) राज्य के लिये (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाला राजा] को (सजूः) मिलकर (ततक्षुः) उन्होंने [प्रजाजनों ने] बनाया (च) और (जजनुः) प्रसिद्ध किया है ॥१॥
भावार्थ
प्रजागणों को उचित है कि जो मनुष्य सबमें श्रेष्ठ गुणी प्रतापी होवे, उसीको सब मिलकर रक्षा के लिये राजा बनावें ॥१॥
टिप्पणी
यह तृच ऋग्वेद में है-८।९७ [सायणभाष्य ८६]।१०-१२। कुछ भेद से सामवेद-उ० ३।१। तृच १४। तथा म० १-पू० ४।९।१ ॥ १−(विश्वाः) सर्वाः (पृतनाः) सङ्ग्रामान् (अभिभूतरम्) अभिभवतेः-क्विप्, तरप्। अत्यर्थम् अभिभवितारं नाशयितारम् (नरम्) नेतारम् (सजूः) संगत्य (ततक्षुः) तक्षतिः करोतिकर्मा-निरु० ४।१९। कृतवन्तः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (जजनुः) जनी प्रादुर्भावे-लिट्। प्रादुष्कृतवन्तः (च) (राजसे) राजृ दीप्तौ ऐश्वर्ये च-असुन्। राज्याय (क्रत्वा) क्रतुना। प्रज्ञया-निघ० ३।९। (वरिष्ठम्) श्रेष्ठतमम् (वरे) श्रेष्ठव्यवहारे (आमुरिम्) भुजेः किच्च। उ० ४।१४२। आ+मुर संवेष्टने यद्वा मॄ हिंसायाम्-इप्रत्ययः, कित्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्वम्। आभिमुख्येन वेष्टयितारं मारयितारं वा शत्रूणाम् (उत) अपि च (उग्रम्) प्रचण्डम् (ओजिष्ठम्) ओजस्वितमम् (तवसम्) अर्शआद्यच्। बलवन्तम् (तरस्विनम्) वेगवन्तम्। परमोत्साहिनम् ॥
इंग्लिश (2)
Subject
Indra Devata
Meaning
All the citizens together, in order to elect an equal for the purpose of governance, create and shape Indra, the ruler, the leader who is superior to others in all battles of life, highest by noble creative action, eliminator of negative and frustrative opposition, illustrious, most vigorous and emphatic in expression, courageous and passionate in action.
Translation
The people of the nation, united together for the sake or assuming the helm of affairs of administration make and declare as ruler the man who over-powers all the foeman, who is most compitent in dealing with the affair with his wisdom, who is able to kill the enemies, who is vigorous, powerful, strongest and quick (in decision).
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
यह तृच ऋग्वेद में है-८।९७ [सायणभाष्य ८६]।१०-१२। कुछ भेद से सामवेद-उ० ३।१। तृच १४। तथा म० १-पू० ४।९।१ ॥ १−(विश्वाः) सर्वाः (पृतनाः) सङ्ग्रामान् (अभिभूतरम्) अभिभवतेः-क्विप्, तरप्। अत्यर्थम् अभिभवितारं नाशयितारम् (नरम्) नेतारम् (सजूः) संगत्य (ततक्षुः) तक्षतिः करोतिकर्मा-निरु० ४।१९। कृतवन्तः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (जजनुः) जनी प्रादुर्भावे-लिट्। प्रादुष्कृतवन्तः (च) (राजसे) राजृ दीप्तौ ऐश्वर्ये च-असुन्। राज्याय (क्रत्वा) क्रतुना। प्रज्ञया-निघ० ३।९। (वरिष्ठम्) श्रेष्ठतमम् (वरे) श्रेष्ठव्यवहारे (आमुरिम्) भुजेः किच्च। उ० ४।१४२। आ+मुर संवेष्टने यद्वा मॄ हिंसायाम्-इप्रत्ययः, कित्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्वम्। आभिमुख्येन वेष्टयितारं मारयितारं वा शत्रूणाम् (उत) अपि च (उग्रम्) प्रचण्डम् (ओजिष्ठम्) ओजस्वितमम् (तवसम्) अर्शआद्यच्। बलवन्तम् (तरस्विनम्) वेगवन्तम्। परमोत्साहिनम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal