Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 55 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 55/ मन्त्र 2
    सूक्त - रेभः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५५
    24

    या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्वर्वाँ॒ असु॑रेभ्यः। स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

    स्वर सहित पद पाठ

    या: । इ॒न्द्र॒ । भुज॑: । आ । अभ॑र: । स्व॑:ऽवान् । असु॑रेभ्य: ॥ स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न्‌ । अ॒स्‍य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिष: ॥५५.२॥


    स्वर रहित मन्त्र

    या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः। स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

    स्वर रहित पद पाठ

    या: । इन्द्र । भुज: । आ । अभर: । स्व:ऽवान् । असुरेभ्य: ॥ स्तोतारम् । इत् । मघऽवन्‌ । अस्‍य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिष: ॥५५.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा के कर्तव्य का उपदेश।

    पदार्थ

    (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (स्वर्वान्) आनन्दयुक्त तू (याः) जिन (भुजः) भोगसामग्रियों को (असुरेभ्यः) दुष्ट मनुष्यों से (आ अभरः) लाया है, (मघवन्) हे बड़े धनी ! (अस्य) उस अपने (स्तोतारम्) स्तुति करनेवाले को (इत्) अवश्य (वर्धय) बढ़ा (च) और [उन्हें भी], (ये) जो (त्वे) तुझमें (वृक्तबर्हिषः) वृद्धि पानेवाले हैं ॥२॥

    भावार्थ

    राजा दुष्टों का धन हरण करके शिष्टों का पालन करे ॥२॥

    टिप्पणी

    २−(याः) (इन्द्र) हे परमैश्वर्यवन् राजन् (भुजः) भोग्यसामग्रीः (आ अभरः) आहृतवानसि (स्वर्वान्) सुखवांस्त्वम् (असुरेभ्यः) सुरविरोधिभ्यो दुष्टेभ्यः सकाशात् (स्तोतारम्) (इत्) एव (मघवन्) हे धनवन् (अस्य) तादृशस्य त्वदीयस्य स्वकीयस्य (वर्धय) वृद्धिमन्तं कुरु (ये) (च) (त्वे) त्वयि राजनि (वृक्तबर्हिषः) अ० २०।२।१। प्राप्तवृद्धयः ॥

    इंग्लिश (1)

    Subject

    Indra Devata

    Meaning

    Indra, lord of bliss and omnipotence, the food, energy and vitality which you bear and bring from the sources of pranic energy such as sun, air, cloud and cosmic intelligence is great and admirable. O lord of power and glory, pray advance the devotees who appreciate, develop and celebrate this energy and spread the holy grass of yajna in gratitude to you, offer homage to you and develop your gifts.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−(याः) (इन्द्र) हे परमैश्वर्यवन् राजन् (भुजः) भोग्यसामग्रीः (आ अभरः) आहृतवानसि (स्वर्वान्) सुखवांस्त्वम् (असुरेभ्यः) सुरविरोधिभ्यो दुष्टेभ्यः सकाशात् (स्तोतारम्) (इत्) एव (मघवन्) हे धनवन् (अस्य) तादृशस्य त्वदीयस्य स्वकीयस्य (वर्धय) वृद्धिमन्तं कुरु (ये) (च) (त्वे) त्वयि राजनि (वृक्तबर्हिषः) अ० २०।२।१। प्राप्तवृद्धयः ॥

    Top