Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 55 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 55/ मन्त्र 3
    सूक्त - रेभः देवता - इन्द्रः छन्दः - बृहती सूक्तम् - सूक्त-५५
    21

    यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्। यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥

    स्वर सहित पद पाठ

    यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ॥ यज॑माने । सु॒न्व॒ति । दक्षिणाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥५५.३॥


    स्वर रहित मन्त्र

    यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम्। यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥

    स्वर रहित पद पाठ

    यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ॥ यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥५५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा के कर्तव्य का उपदेश।

    पदार्थ

    (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (यम्) जिस (अश्वम्) घोड़े को, (गाम्) गौ को और (अव्ययम्) अक्षय (भागम्) सेवनीय धन को (त्वम्) तू (दधिषे) धारण करता है, (तम्) उसको (तस्मिन्) उस (सुन्वति) तत्त्व निचोड़नेवाले, (दक्षिणावति) दक्षिणा [प्रतिष्ठा के दान] वाले (यजमाने) यजमान [यज्ञ श्रेष्ठ कर्म करनेवाले] में (धेहि) धारण कर और (पणौ) कुव्यवहारी में (आ) नहीं ॥३॥

    भावार्थ

    राजा को योग्य है कि अवसर विचारकर घोड़े, गौएँ, सुवर्ण आदि धन दक्षिणा देकर सुपात्रों का सन्मान करे ॥३॥

    टिप्पणी

    ३−(यम्) भागम् (इन्द्र) हे परमैश्वर्यवन् राजन् (दधिषे) लडर्थे लिट्। धत्से। धरसि (त्वम्) (अश्वम्) (गाम्) धेनुम् (भागम्) सेवनीयं धनम् (अव्यययम्) अक्षयम् (यजमाने) श्रेष्ठकर्मकर्तरि (सुन्वति) तत्त्वरसं संस्कुर्वाणि (दक्षिणावति) प्रतिष्ठाधनयुक्ते (तस्मिन्) (तम्) भागम् (धेहि) धारय (मा) निषेधे (पणौ) कुव्यवहारिणे असुरे ॥

    इंग्लिश (1)

    Subject

    Indra Devata

    Meaning

    Indra, lord of glory, the light and energy, nourishment, knowledge and dynamism and all our share of natural and spiritual gifts of divinity which you bear and bring for us, all that, pray, vest in the generous yajamana, the soma maker and the giver of charity (who all keep these in creative circulation) but never in the uncreative, miserly hoarders and selfish exploiters.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(यम्) भागम् (इन्द्र) हे परमैश्वर्यवन् राजन् (दधिषे) लडर्थे लिट्। धत्से। धरसि (त्वम्) (अश्वम्) (गाम्) धेनुम् (भागम्) सेवनीयं धनम् (अव्यययम्) अक्षयम् (यजमाने) श्रेष्ठकर्मकर्तरि (सुन्वति) तत्त्वरसं संस्कुर्वाणि (दक्षिणावति) प्रतिष्ठाधनयुक्ते (तस्मिन्) (तम्) भागम् (धेहि) धारय (मा) निषेधे (पणौ) कुव्यवहारिणे असुरे ॥

    Top