Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 76 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 76/ मन्त्र 4
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-७६
    20

    कदु॑ द्यु॒म्नमि॑न्द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न्। मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥

    स्वर सहित पद पाठ

    कत् । ऊं॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑त: । नॄन् । कया॑ । धि॒या। क॒र॒से॒ । कत् । न॒ । आ । अ॒र॒न् ॥ मि॒त्र: । न । स॒त्य: । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षा ॥७६.४॥


    स्वर रहित मन्त्र

    कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन्। मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥

    स्वर रहित पद पाठ

    कत् । ऊं इति । द्युम्नम् । इन्द्र । त्वाऽवत: । नॄन् । कया । धिया। करसे । कत् । न । आ । अरन् ॥ मित्र: । न । सत्य: । उरुऽगाय । भृत्यै । अन्ने । समस्य । यत् । असन् । मनीषा ॥७६.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 76; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा के कर्तव्य का उपदेश।

    पदार्थ

    (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (त्वावतः) तुझ जैसे का (द्युम्नम्) यश (नॄन्) नेताओं में (कत् उ) किसको है, (कया धिया) किस बुद्धि के साथ (करसे) तू कर्तव्य करेगा, (उरुगाय) हे बहुत कीर्तिवाले ! (कत्) कैसे (नः) हमको (सत्यः) सच्चे (मित्रः न) मित्र के समान (भृत्यै) पालने के लिये (आ अगन्) तू प्राप्त हुआ है, (यत्) क्योंकि (अन्ने) अन्न में (समस्य) सबकी (मनीषाः) बुद्धियाँ (असन्) रहती हैं ॥४॥

    भावार्थ

    मनुष्य संसार में अत्यन्त कीर्ति पाकर अपना पुरुषार्थ सिद्ध करने के लिये प्रजा की रक्षा का विचार सच्चे हृदय से करता रहे ॥४॥

    टिप्पणी

    ४−(कत्) कस्मै मनुष्याय (उ) एव (द्युम्नम्) अ० ६।३।३। द्योतमानं यशः (इन्द्र) परमैश्वर्यवन् राजन् (त्वावतः) त्वत्सदृशस्य (नॄन्) सप्तम्यर्थे द्वितीया। नेतृषु (कया) कीदृश्या (धिया) प्रज्ञया (करसे) करोतेर्लेट्। कर्तव्यं करिष्यसि (कत्) कथम् (नः) अस्मान् (आ अगन्) प्राप्तवानसि (मित्रः) सखा (न) यथा (सत्यः) सत्यशीलः (उरुगाय) अ० २।१२।१। बहुकीर्ते (भृत्यै) भरणाय। पोषणाय (अन्ने) (समस्य) सर्वस्य (यत्) यतः (असन्) लेट्। भवन्ति (मनीषाः) बुद्धयः ॥

    इंग्लिश (1)

    Subject

    Indra Devata

    Meaning

    Indra, when shall we have the light, power and honour of prosperity in life? What is that order of intelligence by which you transform humans to divine consciousness of your presence? When would you reveal your presence to us in direct experience? O lord adorable ever true as friend, when would our thoughts and actions be fruitful and win your favour of food, sustenance and stability for all mankind in peace and prosperity? Indra, when shall we have the light, power and honour of prosperity in life? What is that order of intelligence by which you transform humans to divine consciousness of your presence? When would you reveal your presence to us in direct experience? O lord adorable ever true as friend, when would our thoughts and actions be fruitful and win your favour of food, sustenance and stability for all mankind in peace and prosperity?

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ४−(कत्) कस्मै मनुष्याय (उ) एव (द्युम्नम्) अ० ६।३।३। द्योतमानं यशः (इन्द्र) परमैश्वर्यवन् राजन् (त्वावतः) त्वत्सदृशस्य (नॄन्) सप्तम्यर्थे द्वितीया। नेतृषु (कया) कीदृश्या (धिया) प्रज्ञया (करसे) करोतेर्लेट्। कर्तव्यं करिष्यसि (कत्) कथम् (नः) अस्मान् (आ अगन्) प्राप्तवानसि (मित्रः) सखा (न) यथा (सत्यः) सत्यशीलः (उरुगाय) अ० २।१२।१। बहुकीर्ते (भृत्यै) भरणाय। पोषणाय (अन्ने) (समस्य) सर्वस्य (यत्) यतः (असन्) लेट्। भवन्ति (मनीषाः) बुद्धयः ॥

    Top