Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 79 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 79/ मन्त्र 2
    ऋषिः - शक्तिरथवा वसिष्ठः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-७९
    29

    मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒ माशि॑वासो॒ अव॑ क्रमुः। त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥

    स्वर सहित पद पाठ

    मा । न॒: । अज्ञा॑ता: । वृ॒जना॑: । दु॒:ऽआ॒ध्य॑: । मा । आशि॑वास: । अव॑ । क्र॒मु॒: । त्वया॑ । व॒यम् । प्र॒ऽवत॑: । शश्व॑ती: । अ॒प: । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥७९.२॥


    स्वर रहित मन्त्र

    मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥

    स्वर रहित पद पाठ

    मा । न: । अज्ञाता: । वृजना: । दु:ऽआध्य: । मा । आशिवास: । अव । क्रमु: । त्वया । वयम् । प्रऽवत: । शश्वती: । अप: । अति । शूर । तरामसि ॥७९.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 79; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    राजा के कर्तव्य का उपदेश।

    पदार्थ

    (नः) हमको (मा) न तो (अज्ञाताः) अनजाने हुए (वृजनाः) पापी, (दुराध्यः) दुष्ट बुद्धिवाले, और (मा)(अशिवासः) अकल्याणकारी लोग (अव क्रमुः) उल्लङ्घन करें। (शूर) हे शूर (त्वया) तेरे साथ (वयम्) हम (प्रवतः) नीचे देशों [खाई, सुरङ्ग आदि] और (शश्वतीः) बढ़ते हुए (अपः) जलों को (अति) लाँघकर (तरामसि) पार हो जावें ॥२॥

    भावार्थ

    राजा ऐसा प्रबन्ध करे कि गुप्त दुराचारी लोग प्रजा को न सतावें और नौका, यान, विमान आदि से अपने लोग कठिन मार्गों को सुख से पार करें ॥२॥

    टिप्पणी

    यह मन्त्र ऋग्वेद में है-७।३२।२७; सामवेद-उ० ६।३।६ ॥ २−(मा) निषेधे (नः) अस्मान् (अज्ञाताः) अविदिताः। गुप्ताः (वृजनाः) पापिनः (दुराध्यः) दुर्+आङ्+ध्यै चिन्तायाम्-क्विप्। दुराधियः। दुष्टाभिप्रायाः (मा) निषेधे (अशिवासः) अकल्याणकराः (अव क्रमुः) अवक्रम्यन्तु। उल्लङ्घयन्तु (त्वया) (वयम्) (प्रवतः) निम्नान् देशान् (शश्वतीः) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। टुओश्वि गतिवृद्ध्योः-अति, अभ्यासवकारलोपे इकारस्य अकारः। वर्धमानाः। बह्वीः-निघ० ३।१। (अपः) जलानि (अति) अतीत्य (शूर) निर्भय (तरामसि) उल्लङ्घेमहि ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    lndra Devata

    Meaning

    O Lord Almighty beyond fear, let not the ignorant and unknown, crooked intriguers, evil designers, and malevolent opponents in ambush attack us on way to you. May we, guided, directed and protected by you, cross the universal streams of life rushing down the slopes of time.

    इस भाष्य को एडिट करें

    Translation

    O bold one grant us that no powerful enemy unknown, malevolent, unhollowed tread us to the ground. May we engaged in affort cross over all the acts and their consequences running on from the time long in duration-with your assistance.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    यह मन्त्र ऋग्वेद में है-७।३२।२७; सामवेद-उ० ६।३।६ ॥ २−(मा) निषेधे (नः) अस्मान् (अज्ञाताः) अविदिताः। गुप्ताः (वृजनाः) पापिनः (दुराध्यः) दुर्+आङ्+ध्यै चिन्तायाम्-क्विप्। दुराधियः। दुष्टाभिप्रायाः (मा) निषेधे (अशिवासः) अकल्याणकराः (अव क्रमुः) अवक्रम्यन्तु। उल्लङ्घयन्तु (त्वया) (वयम्) (प्रवतः) निम्नान् देशान् (शश्वतीः) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। टुओश्वि गतिवृद्ध्योः-अति, अभ्यासवकारलोपे इकारस्य अकारः। वर्धमानाः। बह्वीः-निघ० ३।१। (अपः) जलानि (अति) अतीत्य (शूर) निर्भय (तरामसि) उल्लङ्घेमहि ॥

    इस भाष्य को एडिट करें
    Top