अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 82/ मन्त्र 2
शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑। न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥
स्वर सहित पद पाठशिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒य: । आ । कु॒ह॒चि॒त्ऽविदे॑ ॥ न॒हि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । न॒: । आप्य॑म् । वस्य॑: । अस्ति॑ । पि॒ता । च॒न ॥८२.२॥
स्वर रहित मन्त्र
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे। नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
स्वर रहित पद पाठशिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । राय: । आ । कुहचित्ऽविदे ॥ नहि । त्वत् । अन्यत् । मघऽवन् । न: । आप्यम् । वस्य: । अस्ति । पिता । चन ॥८२.२॥
भाष्य भाग
हिन्दी (1)
विषय
राजपुरुषों और प्रजाजनों के कर्तव्य का उपदेश।
पदार्थ
(मघवन्) हे महाधनी ! [राजन्] (महयते) सत्कार करनेवाले (कुहचिद्विदे) कहीं भी विद्यमान पुरुष के लिये (इत्) अवश्य (रायः) धनों को (दिवेदिवे) दिन-दिन (आ) सब प्रकार से (शिक्षेयम्) मैं दूँ, (त्वत्) तुझसे (अन्यत्) दूसरा (नः) हमारा (आप्यम्) पाने योग्य (वस्यः) श्रेष्ठ वस्तु और (पिता) पिता (चन) भी (नहि) नहीं (अस्ति) है ॥२॥
भावार्थ
विद्वान् लोग सब स्थानों के सुपात्रों को धन देकर विद्यावृद्धि करें और पूरे राजभक्त होकर सर्वहितकारी कर्म करते रहें ॥२॥
टिप्पणी
२−(शिक्षेयम्) शिक्षतिर्दानकर्मा-निघ० ३।२०। दद्याम् (इत्) अवश्यम् (महयते) पूजयते। सत्कुर्वते (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ) समन्तात् (कुहचिद्विदे) विद सत्तायाम्-क्विप्। क्वापि विद्यमानाय जनाय (नहि) (त्वत्) त्वत्तः (अन्यत्) भिन्नं वस्तु (मघवन्) धनवन् (नः) अस्माकम् (आप्यम्) प्रापणीयम् (वस्यः) वसीयः। वसुतरम्। श्रेष्ठतरम् (अस्ति) (पिता) पालयिता (चन) अपि ॥
इंग्लिश (1)
Subject
Indra Devata
Meaning
Every day I would wish to give wealth and support for the person who seeks to rise for enlightenment wherever he be. O lord of wealth, power and honour, there is none other than you worthy of love and attainment as our own, as father indeed.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२−(शिक्षेयम्) शिक्षतिर्दानकर्मा-निघ० ३।२०। दद्याम् (इत्) अवश्यम् (महयते) पूजयते। सत्कुर्वते (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ) समन्तात् (कुहचिद्विदे) विद सत्तायाम्-क्विप्। क्वापि विद्यमानाय जनाय (नहि) (त्वत्) त्वत्तः (अन्यत्) भिन्नं वस्तु (मघवन्) धनवन् (नः) अस्माकम् (आप्यम्) प्रापणीयम् (वस्यः) वसीयः। वसुतरम्। श्रेष्ठतरम् (अस्ति) (पिता) पालयिता (चन) अपि ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal