अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 4
ऋषि: - अथर्वा
देवता - विक्रयः
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः
सूक्तम् - वाणिज्य
31
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥
स्वर सहित पद पाठइ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒ष॒: । न॒: । यम् । अध्वा॑नम् । अगा॑म । दू॒रम् । शु॒नम् । न॒: । अ॒स्तु॒ । प्र॒ऽप॒ण: । वि॒ऽक्रय । च॒ । प्र॒ति॒ऽप॒ण: । फ॒लिन॑म् । मा॒ । कृ॒णो॒तु॒ । इ॒दम् । ह॒व्यम् । स॒म्ऽवि॒दा॒नौ । जु॒षे॒था॒म् । शु॒नम् । न॒: । अ॒स्तु॒ । च॒रि॒तम् । उत्थि॑तम् । च॒ ॥१५.४॥
स्वर रहित मन्त्र
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्। शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु। इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥
स्वर रहित पद पाठइमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥
भाष्य भाग
हिन्दी (2)
विषय
व्यापार के लाभ का उपदेश।
पदार्थ
(अग्ने) हे अग्नि सदृश तेजस्वी विद्वान् ! (नः) हमारी (इमाम्) इस (शरणिम्) पीड़ा को [उस मार्ग में] (मीमृषः) तूने सहा है (यम् दूरम् अध्वानम्) जिस दूर मार्ग को (अगाम) हम चले गये हैं। (नः) हमारा (प्रपणः) क्रय [मोल लेना] (च) और (विक्रयः) विक्री (शुनम्) सुखदायक (अस्तु) हो, (प्रतिपणः) वस्तुओं का लौट-फेर (मा) मुझको (फलिनम्) बहुत लाभवाला (कृणोतु) करे। (संविदानौ) एक मत होते हुए तुम दोनों [हम और तुम] (इदम् हव्यम्) इस भेंट को (जुषेथाम्) सेवें। (नः) हमारा (चरितम्) व्यापार (च) और (उत्थितम्) उठान [लाभ] (शुनम्) सुखदायक (अस्तु) होवे ॥४॥
भावार्थ
जो मनुष्य विनयपूर्वक अपनी चूक मानकर विद्वानों की सम्मति से अपना सुधार करते हैं, वे व्यापार में अधिक लाभ उठाकर आनन्द पाते हैं ॥४॥ इस मन्त्र की प्रथम पङ्क्ति कुछ भेद से ऋ० म० १ सू० ३१ म० १६ में है ॥
टिप्पणी
४−(अग्ने)। म० ३। (शरणिम्)। अर्त्तिसृधृ०। उ० २।१०२। इति शॄ हिंसायाम्-अनि। हिंसाम्। प्रमादरूपां पीडाम्। (मीमृषः)। मृष तितिक्षायाम् लुङ्, अडभावः। स्वार्थिको णिच्। त्वं क्षमितवानसि। (नः)। अस्माकम्। (अध्वानम्)। अदेर्ध च। उ० ४।११६। इति अद भक्षणे। यद्वा, अदि बन्धने क्वनिप्, दस्य घः। मार्गम्। (अगाम)। इण् गतौ-लुङ्। वयं गतवन्तः। (दूरम्)। अ० ३।३।२। विप्रकृष्टदेशम्। (शुनम्)। अव्ययम्। गेहे कः। पा० ३।१।१४४। इति शुन गतौ-क। सुखनाम-निघ० ३।६। सुखप्रदः। (प्रपणः)। षण व्यवहारे-अच्। क्रयः। व्यापारः। (विक्रयः) एरच्। पा० ३।३।५६। इति वि+क्रीञ् द्रव्यविनिमये-अच्। विक्रयणम्। विपणनम्। (प्रतिषणः)। षण-अच्। सलाभमूल्यस्वीकारेण परेभ्यः प्रदानम्। (फलिनम्)। बहुलाभयुक्तम्। (मा)। माम्। (कृणोतु)। करोतु। (हव्यम्)। हविः। (संविदानौ)। अ० २।२८।२। संगच्छमानौ। ऐकमत्यं प्राप्तौ। अहं च त्वं च। (जुषेथाम्)। युवां सेवेथाम्। (चरितम्)। चर-क्त। अनुष्ठानम्। विक्रयादि-कर्म। (उत्थितम्)। उद्+ष्ठा-क्त। सलाभं धनम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Business and Finance
Meaning
Pray bear with us, Agni, leading light of the business world, forgive us this our leap forward whereby we have come so far on the way. May our sale, purchase, resale and repurchase and our exchange of goods and money be auspicious and mutually very profitable. May both the partners accept and welcome this business proposition, and let our business grow higher and ever more propitious.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal