अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 5
येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः। तन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ॥
स्वर सहित पद पाठयेन॑ । धने॑न । प्र॒ऽप॒णम् । चरा॑मि । धने॑न । दे॒वा॒: । धन॑म् । इ॒च्छमा॑न: । तत् । मे॒ । भूय॑: । भ॒व॒तु॒ । मा । कनी॑य: । अग्ने॑ । सा॒त॒ऽघ्न: । दे॒वान् । ह॒विषा॑ । नि । से॒ध॒ । १५.५॥
स्वर रहित मन्त्र
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः। तन्मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान्हविषा नि षेध ॥
स्वर रहित पद पाठयेन । धनेन । प्रऽपणम् । चरामि । धनेन । देवा: । धनम् । इच्छमान: । तत् । मे । भूय: । भवतु । मा । कनीय: । अग्ने । सातऽघ्न: । देवान् । हविषा । नि । सेध । १५.५॥
भाष्य भाग
हिन्दी (2)
विषय
व्यापार के लाभ का उपदेश।
पदार्थ
(देवाः) हे व्यवहार-कुशल व्यापारियों ! (धनेन) मूलधन से (धनम्) धन (इच्छमानः) चाहनेवाला मैं (येन धनेन) जिस धन से (प्रपणम्) व्यापार (चरामि) चलाता हूँ, (तत्) वह धन (मे) मेरेलिये (भूयः) अधिक-अधिक (भवतु) होवे, (कनीयः) थोड़ा (मा) न [होवे]। (अग्ने) हे अग्निसदृश तेजस्वी विद्वान् ! (सातघ्नः) लाभ नाश करनेवाले (देवान्) मूर्खों को (हविषा) हमारी भक्ति द्वारा (निषेध) रोक दे ॥५॥
भावार्थ
नवशिक्षित व्यापारी बड़े-बड़े व्यापारियों से लाभ-हानि की रीतें समझकर अपने मूल धन को बढ़ाते रहें और कुव्यवहारियों के फंदे में न पड़ें ॥५॥
टिप्पणी
५−(प्रपणम्)। म० ४। व्यापारम्। (चरामि)। करोमि। (धनेन)। मूलधनेन। (धनम्)। सलाभं धनम्। (इच्छमानः)। कामयमानः। (तत्)। धनम्। (मे)। मह्यम्। (भूयः)। द्विवचनविभज्योपदे तरबीयसुनौ। पा० ५।३।५७। इति बहु-ईयसुन् बहोर्लोपो भू च बहोः पा० ६।४।१५८। इति ईलोपो भू च बहोः। बहुतरम्। (मा)। न। (कनीयः)। युवाल्पयोः कनन्यतरस्याम्। पा० ६।४।६४। इति अल्प-ईयसुन्, कनादेशः। अल्पतरम्। (अग्ने)। म० ३। (सातघ्नः)। षणु दाने-क्त भावे। सातं लाभः। हन वधे गतौ च-क्विप्। शसि रूपम्। लाभहन्तॄन्। लाभनाशकान्। (देवान्)। दिवु क्रीडास्तुतिमोदमदादिषु, अत्र मदे-अच्। मत्तान् मूर्खान्। (हविषा)। भक्त्या। (निषेध)। षिधु गत्याम्। उपसर्गात् सुनोति पा० ८।३।६५। इति षत्वम् निवाराय ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Business and Finance
Meaning
Agni, leading light of the world of business, may the capital money I invest with which I carry on the business, and the money in circulation by which I wish and plan to earn more, O Devas, enlightened people, may that grow and increase. Let it not decrease. Agni, by virtue of our investment and the yajnic service we offer, pray ward off the deceitful players and destroyers of mutual gain.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal