अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 28/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - यमिनी
छन्दः - विराड्गर्भा प्रस्तारपङ्क्तिः
सूक्तम् - पशुपोषण सूक्त
30
यत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुतां॒ यत्र॑ लो॒कः। तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त्पुरु॑षान्प॒शूंश्च॑ ॥
स्वर सहित पद पाठयत्र॑ । सु॒ऽहार्दा॑म् । सु॒ऽकृता॑म् । अ॒ग्नि॒हो॒त्र॒ऽहुता॑म् । यत्र॑ । लो॒क: । तम् । लो॒कम् । य॒मिनी॑ । अ॒भि॒ऽसंब॑भूव । सा । न॒: । मा । हिं॒सी॒त् । पुरु॑षान् । प॒शून् । च॒ ॥२८.६॥
स्वर रहित मन्त्र
यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः। तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान्पशूंश्च ॥
स्वर रहित पद पाठयत्र । सुऽहार्दाम् । सुऽकृताम् । अग्निहोत्रऽहुताम् । यत्र । लोक: । तम् । लोकम् । यमिनी । अभिऽसंबभूव । सा । न: । मा । हिंसीत् । पुरुषान् । पशून् । च ॥२८.६॥
भाष्य भाग
हिन्दी (1)
विषय
उत्तम नियम से सुख होता है।
पदार्थ
(यत्र) जहाँ पर (सुहार्दाम्) सुन्दर हृदयवाले (सुकृताम्) सुकर्मियों का और (यत्र) जहाँ पर (अग्निहोत्रहुताम्) अग्निहोत्र करनेवालों का (लोकः) लोक [जन समूह] है, (तम् लोकम्) उस लोक को (यमिनी) उत्तम नियमवाली [सुमति] (अभिसम्बभूव) साक्षात् आकर मिली है। (सा) वह [सुमति] (नः पुरुषान्) हमारे पुरुषों (च) और (पशून्) ढोरों को (मा हिंसीत्) न पीड़ा दे ॥६॥
भावार्थ
जहाँ सब स्त्री पुरुष एकमन रहकर पुण्यात्मा पुरुषार्थी होकर अग्निहोत्र करते अर्थात् वेदमन्त्रों से अग्नि में मिष्ट सुगन्ध द्रव्य चढ़ाकर वायुशुद्धि करते और अग्निविद्या द्वारा अग्निनौका, अग्नियान, विमान आदि रचते, वहाँ (यमिनी) नियमवती सुमति के निवास से सब जने आनन्द भोगते हैं ॥६॥
टिप्पणी
६−(सुहार्दाम्) म० ५। शोभनहृदयानां शोभनज्ञानानाम्। (सुकृताम्) म० ५। शोभनं कर्म कृतवताम् (अग्निहोत्रहुताम्) अग्निहोत्र+हु दानादानादनेषु क्विप्, नुक् च्। अग्नौ होमादिकं जुह्वतां कुर्वताम्। अन्यद् गतम् ॥
इंग्लिश (1)
Subject
Observance of Divine Law
Meaning
Wherever in the land people are good at heart, dedicated to noble action and committed to the performance of agni-hotra, there, for sure, Yamini loves to abide with the people in unison. We pray, may this divine spirit of nature’s law, evolution and human progress never forsake us, never hurt us, our people or our animals.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
६−(सुहार्दाम्) म० ५। शोभनहृदयानां शोभनज्ञानानाम्। (सुकृताम्) म० ५। शोभनं कर्म कृतवताम् (अग्निहोत्रहुताम्) अग्निहोत्र+हु दानादानादनेषु क्विप्, नुक् च्। अग्नौ होमादिकं जुह्वतां कुर्वताम्। अन्यद् गतम् ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal