अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 4/ मन्त्र 6
सूक्त - अथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - राजासंवरण सूक्त
32
इन्द्रे॑न्द्र मनु॒ष्याः परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः। स त्वा॒यम॑ह्व॒त्स्वे स॒धस्थे॒ स दे॒वान्य॑क्ष॒त्स उ॑ कल्पया॒द्विशः॑ ॥
स्वर सहित पद पाठइन्द्र॑ऽइन्द्र । म॒नु॒ष्या᳡: । परा॑ । इ॒हि॒ । सम् । हि । अज्ञा॑स्था: । वरु॑णै: । स॒म्ऽवि॒दा॒न: ।स: । त्वा॒ । अ॒यम् । अ॒ह्व॒त् । स्वे । स॒धऽस्थे॑ । स: । दे॒वान् । य॒क्ष॒त् । स: । ऊं॒ इति॑ । क॒ल्प॒या॒त् । विश॑: ॥४.६॥
स्वर रहित मन्त्र
इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः। स त्वायमह्वत्स्वे सधस्थे स देवान्यक्षत्स उ कल्पयाद्विशः ॥
स्वर रहित पद पाठइन्द्रऽइन्द्र । मनुष्या: । परा । इहि । सम् । हि । अज्ञास्था: । वरुणै: । सम्ऽविदान: ।स: । त्वा । अयम् । अह्वत् । स्वे । सधऽस्थे । स: । देवान् । यक्षत् । स: । ऊं इति । कल्पयात् । विश: ॥४.६॥
भाष्य भाग
हिन्दी (1)
विषय
राजतिलक का उत्सव।
पदार्थ
(इन्द्रेन्द्र) हे राजराजेश्वर ! (मनुष्याः=मनुष्यान्) मनुष्यों को (परेहि) समीप से प्राप्त कर, (हि) क्योंकि (वरुणैः) श्रेष्ठ पुरुषों से (संविदानः) मिलाप करता हुआ तू (सम्) यथाविधि (अज्ञास्थाः) जाना गया है। (सः अयम्) सो इस [प्रत्येक मनुष्य] ने (त्वा) तुझको (स्वे सधस्थे) अपने समाज में (अह्वत्) बुलाया है। (सः=सः भवान्) सो आप (देवान्) व्यवहारकुशल पुरुषों का (यक्षत्) सत्कार करें, (सः उ=सः उ भवान्) वही आप (विशः) प्रजाओं को (कल्पयात्) समर्थ करें ॥६॥
भावार्थ
प्रजापालक राजा विद्वान् चतुर मनुष्यों से मिलता रहे और सुपात्रों को योग्यतानुसार पदाधिकारी करे ॥६॥
टिप्पणी
६−(इन्द्रेन्द्र)। हे इन्द्राणामिन्द्र। राजराजेश्वर। (मनुष्याः)। मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-यत्-षुक् च। मनुर्मननम्। शसो नत्वाभावश्छान्दसः। मनुष्यजातीन् मनुष्यान्। मननशीलान् प्रजागणान् (परा)। समीपे। (इहि)। गच्छ। प्राप्नुहि। (हि)। यस्मात् कारणात्। (सम्, अज्ञास्थाः)। ज्ञा अवबोधने-लुङि। सम्प्रतिभ्यामनाध्याने। पा० १।३।४६। इत्यात्मनेपदम्। सम्यक्, यथाविधि ज्ञातोऽसि। (वरुणैः)। वरणीयैः। श्रेष्ठैः। वरयितृभिः। (संविदानः)। अ० २।२८।२। सम्+विद ज्ञाने-शानच्। संगच्छमानः। (सः)। स प्रत्येकजनः। (अह्वत्)। आह्वयति स्म। (स्वे)। स्वकीये। (सधस्थे)। सह+ष्ठा गतिनिवृत्तौ-क। सधमादस्थयोश्छन्दसि। पा० ६।३।९६। इति सहस्य सधादेशः। समाजे। (सः)। स भवान् राजा। (देवान्)। व्यवहारिणः पुरुषोत्तमान्। (यक्षत्)। यजतेर्लेटि अडागमः। सिब् बहुलं लेटि। पा० ३।१।३४। इति सिप्। यजतु। सत्करोतु। (उ)। अवधारणे। (कल्पयात्)। कृपू सामर्थ्ये णिचि लेटि आडागमः। कल्पयतु। समर्थयतु। (विशः)। प्रजाः ॥
इंग्लिश (1)
Subject
Re-establishment of Order
Meaning
Indra, ruler of rulers, go far among the people. Meeting with the best, you would know them and their problems. It is the people who call upon you to visit their homes. So you honour the noble and brilliant and develop the community to a higher level.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
६−(इन्द्रेन्द्र)। हे इन्द्राणामिन्द्र। राजराजेश्वर। (मनुष्याः)। मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-यत्-षुक् च। मनुर्मननम्। शसो नत्वाभावश्छान्दसः। मनुष्यजातीन् मनुष्यान्। मननशीलान् प्रजागणान् (परा)। समीपे। (इहि)। गच्छ। प्राप्नुहि। (हि)। यस्मात् कारणात्। (सम्, अज्ञास्थाः)। ज्ञा अवबोधने-लुङि। सम्प्रतिभ्यामनाध्याने। पा० १।३।४६। इत्यात्मनेपदम्। सम्यक्, यथाविधि ज्ञातोऽसि। (वरुणैः)। वरणीयैः। श्रेष्ठैः। वरयितृभिः। (संविदानः)। अ० २।२८।२। सम्+विद ज्ञाने-शानच्। संगच्छमानः। (सः)। स प्रत्येकजनः। (अह्वत्)। आह्वयति स्म। (स्वे)। स्वकीये। (सधस्थे)। सह+ष्ठा गतिनिवृत्तौ-क। सधमादस्थयोश्छन्दसि। पा० ६।३।९६। इति सहस्य सधादेशः। समाजे। (सः)। स भवान् राजा। (देवान्)। व्यवहारिणः पुरुषोत्तमान्। (यक्षत्)। यजतेर्लेटि अडागमः। सिब् बहुलं लेटि। पा० ३।१।३४। इति सिप्। यजतु। सत्करोतु। (उ)। अवधारणे। (कल्पयात्)। कृपू सामर्थ्ये णिचि लेटि आडागमः। कल्पयतु। समर्थयतु। (विशः)। प्रजाः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal