अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 1
ऋषि: - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
40
वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद्वि॒द्युतो॒ ज्योति॑ष॒स्परि॑। स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठवाता॑त् । जा॒त: । अ॒न्तरि॑क्षात् । वि॒ऽद्युत॑: । ज्योति॑ष: । परि॑ । स: । न॒: । हि॒र॒ण्य॒ऽजा: । श॒ङ्ख: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.१॥
स्वर रहित मन्त्र
वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि। स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥
स्वर रहित पद पाठवातात् । जात: । अन्तरिक्षात् । विऽद्युत: । ज्योतिष: । परि । स: । न: । हिरण्यऽजा: । शङ्ख: । कृशन: । पातु । अंहस: ॥१०.१॥
भाष्य भाग
हिन्दी (2)
विषय
विघ्नों के हटाने के लिये उपदेश।
पदार्थ
(वातात्) पवन से, (अन्तरिक्षात्) आकाश से (विद्युतः) बिजुली से और (ज्योतिषः) सूर्य से (परि) ऊपर (जातः) प्रकट होनेवाला (सः) दुःखनाशक ईश्वर (हिण्यजाः) सूर्यादि तेजों का उत्पन्न करनेवाला, (कृशनः) सूक्ष्म रचना करनेवाला, (शङ्खः) सबों का विवेचन करनेवाला वा देखनेवाला, वा शान्ति देनेवाला परमेश्वर (नः) हमको (अंहसः) रोगजनक दुष्कर्म से (पातु) बचावे ॥१॥
भावार्थ
परमेश्वर संसार के सब सूक्ष्म और स्थूल पदार्थों का रचनेवाला और हमारे गुप्त प्रकट कर्मों का देखने और विचारनेवाला है, उसका सदा ध्यान करके हुम दुष्कर्मों से बचकर सत्कर्म करते रहें ॥१॥
टिप्पणी
१−(वातात्) अ० १।११।६। वायुसकाशात् (जातः) प्रादुर्भूतः (अन्तरिक्षात्) अ० १।३०।३। सर्वमध्ये दृश्यमानात्। आकाशात् (विद्युतः) भ्राजभासधुर्विद्युतोर्जि०। पा० ३।२।१७७। इति वि+द्युत दीप्तौ-क्विप्। विद्योतमानायाः। तडितः सकाशात् (ज्योतिषः) अ० १।९।१। दीप्यमानात् सूर्यात् (परि) अधि। उपरि भागे जातः। पञ्चम्याः परावध्यर्थे। पा० ८।३।५१। इति विसर्जनीयस्य सत्वम् (सः) षो अन्तकर्मणि-ड। दुःखनाशकः। विष्णुः। ईश्वरः (नः) अस्मान् (हिरण्यजाः) हिरण्यम्। अ० १।९।२। जनसनखन०। पा० ३।२।६७। इति जन जनने, वा जनी प्रादुर्भावे-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्त्वम्। हिरण्यानां तेजसां सूर्यादीनां सुवर्णादिधनानां च जनयिता (शङ्खः) शमेः खः। उ० १।१०२। इति शम आलोचने=विवेचने। यद्वा शमो दर्शने। यद्वा। शमु उपशमे, शान्तीकरणे-ख प्रत्ययः। सर्वेषां विवेचको विचारकर्ता दर्शको शान्तिदायको वा परमेश्वरः (कृशनः) कृपृवृजि०। उ० २।८१। इति कृश तनूकरणे-क्यु। कृशनं हिरण्यम्-निघ० १।२। रूपम्-निघ० ३।७। तनूकर्ता। सूक्ष्मरचयिता (पातु) रक्षतु (अंहसः) अमेर्हुक् च। उ० ४।११३। इति अम रोगे गतौ च-असुन् हुक् च। पापात् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Shankha-mani
Meaning
Born of wind, lightning and light of the sun, across the middle regions, risen from gold, may the fine golden Shankha shell protect us against sin and suffering.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal