Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 2
    ऋषिः - अथर्वा देवता - वीरुधः छन्दः - विराड्जगती सूक्तम् - वृष्टि सूक्त
    86

    समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥

    स्वर सहित पद पाठ

    सम् । ई॒क्ष॒य॒न्तु॒ । त॒वि॒षा: । सु॒ऽदान॑व: । अ॒पाम् । रसा॑: । ओष॑धीभि: । स॒च॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । ओष॑धय: । वि॒श्वऽरू॑पा: ॥१५.२॥


    स्वर रहित मन्त्र

    समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥

    स्वर रहित पद पाठ

    सम् । ईक्षयन्तु । तविषा: । सुऽदानव: । अपाम् । रसा: । ओषधीभि: । सचन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । ओषधय: । विश्वऽरूपा: ॥१५.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    वृष्टि की प्रार्थना और गुणों का उपदेश।

    पदार्थ

    (तविषाः) विशाल गुणवाले (सुदानवः) बड़े दान करनेवाले [मेघ, हमें वृष्टि] (समीक्षयन्तु) दिखावें, (अपाम्) जल के (रसाः) रस (ओषधीभिः) अन्नादि ओषधियों से (सचन्ताम्) एक रस हो जावें। (वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्) भूमि को (महयन्तु) समृद्ध करें, (विश्वरूपाः) नाना रूपवाली (ओषधयः) चावल, यवादि ओषधें (पृथक्) नाना प्रकार से (जायन्ताम्) उत्पन्न होवें ॥२॥

    भावार्थ

    जैसे मेघों की वर्षा से सब लोग आनन्द पाते हैं, वैसे ही मनुष्य विद्वानों के सत्सङ्ग से लाभ उठावें ॥२॥

    टिप्पणी

    २−(समीक्षयन्तु) ईक्ष दर्शने, णिच्। संदर्शयन्तु अस्मान् वृष्टिम् (तविषाः) तवेर्णिद्वा। उ० १।४८। इति तु वृद्धिहिंसापूर्तिषु-टिषच्। तविषो महन्नाम निघ० ३।३। महान्तः (सुदानवः) दाभाभ्यां नुः। उ० ३।३२। इति दा-नु। शोभनदाना मेघाः (अपाम्) उदकानाम् (रसाः) श्रेष्ठगुणाः (ओषधीभिः) व्रीहियवादिभिः। अन्नैः। (सचन्ताम्) षच समवाये। समवयन्तु (वर्षस्य) वृष्टिजलस्य (सर्गाः) सृज्यमानाः प्रवाहाः (महयन्तु) मह वृद्धौ। वर्धयन्तु। समर्धयन्तु (भूमिम्) पृथिवीं भूमिस्थपदार्थानित्यर्थः (पृथक्) नाना प्रकारेण जातिभेदेन (जायन्ताम्) उत्पद्यन्ताम् (ओषधयः) व्रीहियवाद्याः (विश्वरूपाः) नानाविधाः ॥

    इस भाष्य को एडिट करें

    विषय

    ओषधियों की उत्पत्ति

    पदार्थ

    १. (तविषा:) = महान् (सुदानव:) = उत्तम दानवाले मरुत् [मेघ-प्रेरक वायुएँ] (समीक्षयन्तु) = वृष्टि का दर्शन कराएँ। (अपां रसाः) = वृष्टि-जलों के रस (ओषधिभि:) = पृथिवी में बोये गये चावल-जौ आदि के बीजों के साथ (सचन्ताम्) = संगत हों। २. (वर्षस्य सर्गा:) = वृष्टि की धाराएँ (भूमिम्) = पृथिवी को (महयन्तु) = महिमायुक्त [समृद्ध] करें और वृष्टिधाराओं से अलंकृत भूप्रदेश से (विश्वरूपा:) = नानाविध (ओषधयः) = व्रीहि-यव आदि ओषधियाँ (पृथक्) = अलग-अलग, विविध स्थानों में (जायन्ताम्) = उत्पन्न हों।

    भावार्थ

    प्रभूत वृष्टि होकर पृथिवी में उस [बोये हुए] बीज जलों से सङ्गत हों। वृष्टि जलों से पृथिवी के तृप्त होने पर ओषधियों खूब उत्पन्न हों।

    इस भाष्य को एडिट करें

    भाषार्थ

    (सुदानवः) उत्तम जल-प्रदाता, (तविषा:) प्रवृद्ध, मानसून वायुएँ (समीक्षयन्तु) हमें वृष्टि दर्शाएँ, (अपां रसाः) वर्षाजल सम्बन्धी रस (ओषधीभिः) ओषधियों के साथ (सचन्ताम्) सम्पृक्त हों। (वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्, महयन्तु) भूमि को महिमायुक्त करें, तथा (विश्वरूपाः) नानारूपोंवाली (ओषधयः) औषधियां (पृथक्) भिन्न-भिन्न स्थानों में (जायन्ताम्) पैदा हो।

    टिप्पणी

    [तविष महन्नाम (निघंटु ३।३)। 'तु' वृद्धो, सौत्रो धातुः (अदादि:)। मन्त्र में मरुत: का वर्णन हुआ है; मरुत: हैं मानसून वायुएँ (अथर्व० ४।२७।४, ५)।]

    इस भाष्य को एडिट करें

    विषय

    वृष्टि की प्रार्थना।

    भावार्थ

    (तविषाः) महान् (सुदानवः) उत्तम जलों का दान करने वाले मेघ (समीक्षयन्तु) हमें उत्तम रीति से जलधाराओं के दर्शन करावें या बरस कर दिखावें। और (अपां रसाः) जलों की धाराएं (औषधीभिः) अन्नादि ओषधियों को (सचन्ताम्) प्राप्त हों। (वर्धन्य सर्गः) वर्षाकाल की नाना वनस्पति और जीवसृष्टियां या जलधाराएं (भूमिं) इस भूमि को (महयन्तु) सुशोभित करें। और (विश्वरूपाः) नाना प्रकार की (ओषधयः) ओषधियां (पृथक्) नाना स्थानों पर नाना, जातियों में (जायन्ताम्) उत्पन्न हों।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    अथर्वा ऋषिः। मरुतः पर्जन्यश्च देवताः। १, २, ५ विराड् जगत्याः। ४ विराट् पुरस्ताद् वृहती । ७, ८, १३, १४ अनुष्टुभः। ९ पथ्या पंक्तिः। १० भुरिजः। १२ पञ्चपदा अनुष्टुप् गर्भा भुरिक्। १५ शङ्कुमती अनुष्टुप्। ३, ६, ११, १६ त्रिष्टुभः। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Song of Showers

    Meaning

    Let mighty generous clouds be favourable to us and and share their delicious showers of vitality with herbs and trees. Let showers of rain arouse and exalt the earth. Let herbs of immense variety sprout and grow in all different ways.

    इस भाष्य को एडिट करें

    Subject

    Virudha

    Translation

    May the mighty and bounteous rain clouds show up (look at us graciously). May the saps of waters be infused into plants. May the gushes of rain enrich (gladden) the earth. May all sorts of plants and shrubs spring up in their different varieties.

    इस भाष्य को एडिट करें

    Translation

    Let the bounteous impetuous winds show us forth the heavy rain, and let the essence of waters i.e. moister be hung up with the herbs and plants. Let floods of rain refresh the earth and let the herbs of various forms and colors separately grow in abundance.

    इस भाष्य को एडिट करें

    Translation

    Let the strong, bounteous clouds be seen by us; let plants and shrubs be hung with drops of moisture. Let floods of rain refresh the ground with gladness, and herbs spring various with each form and color.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २−(समीक्षयन्तु) ईक्ष दर्शने, णिच्। संदर्शयन्तु अस्मान् वृष्टिम् (तविषाः) तवेर्णिद्वा। उ० १।४८। इति तु वृद्धिहिंसापूर्तिषु-टिषच्। तविषो महन्नाम निघ० ३।३। महान्तः (सुदानवः) दाभाभ्यां नुः। उ० ३।३२। इति दा-नु। शोभनदाना मेघाः (अपाम्) उदकानाम् (रसाः) श्रेष्ठगुणाः (ओषधीभिः) व्रीहियवादिभिः। अन्नैः। (सचन्ताम्) षच समवाये। समवयन्तु (वर्षस्य) वृष्टिजलस्य (सर्गाः) सृज्यमानाः प्रवाहाः (महयन्तु) मह वृद्धौ। वर्धयन्तु। समर्धयन्तु (भूमिम्) पृथिवीं भूमिस्थपदार्थानित्यर्थः (पृथक्) नाना प्रकारेण जातिभेदेन (जायन्ताम्) उत्पद्यन्ताम् (ओषधयः) व्रीहियवाद्याः (विश्वरूपाः) नानाविधाः ॥

    इस भाष्य को एडिट करें
    Top