अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 1
ऋषि: - मृगारः
देवता - इन्द्रः
छन्दः - शक्वरीगर्भा पुरःशक्वरी त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
41
इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठइन्द्र॑स्य । म॒न्म॒हे॒ । शश्व॑त् । इत् । अ॒स्य॒ । म॒न्म॒हे॒ । वृ॒त्र॒ऽघ्न: । स्तोमा॑: । उप॑ । मा॒ । इ॒मे । आ । अ॒गु॒: । य: । दा॒शुष॑: । सु॒ऽकृत॑: । हव॑म् । एति॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.१॥
स्वर रहित मन्त्र
इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः। यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठइन्द्रस्य । मन्महे । शश्वत् । इत् । अस्य । मन्महे । वृत्रऽघ्न: । स्तोमा: । उप । मा । इमे । आ । अगु: । य: । दाशुष: । सुऽकृत: । हवम् । एति । स: । न: । मुञ्चतु । अंहस: ॥२४.१॥
भाष्य भाग
हिन्दी (2)
विषय
पूर्ण सुख पाने का उपदेश।
पदार्थ
(इन्द्रस्य) परम ऐश्वर्यवाले परमात्मा का (मन्महे) हम मनन करते हैं, (शश्वत् इत्) सदा ही (अस्य) इस (वृत्रघ्नः) शत्रुनाशक वा अन्धकारनिवारक का (मन्महे) हम मनन करते हैं। (इमे) ये (स्तोमाः) स्तुति के ज्ञान (मा) मुझको (उप आ अगुः) प्राप्त हुए हैं। (यः) जो परमेश्वर (दाशुषः) दानशील और (सुकृतः) सुकर्मी पुरुष के (हवम्) आवाहन को (एति) प्राप्त होता है (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥१॥
भावार्थ
परमेश्वर के गुणों को नित्य गाते हुए हम लोग पाप से बचकर धर्मप्रचार करें ॥१॥
टिप्पणी
१−(इन्द्रस्य) परमैश्वर्ययुक्तस्य परमात्मनः (मन्महे) मनुमहे। मननं कुर्मः (शश्वत्) सर्वदा (इत्) निश्चयेन (अस्य) इन्द्रस्य (वृत्रघ्नः) अ० १।२१।१। शत्रुनाशकस्य। अन्धकारनिवारकस्य (स्तोमाः) अर्तिस्तुसुहु०। उ० १।१४०। ष्टुञ् स्तुतौ-मन्। स्तोत्राणि (उप) समीपे (मा) मां सेवकम् (इमे) वक्ष्यमाणाः (आ अगुः) इण् गतौ-लुङ्। आगमन् (यः) इन्द्रः (दाशुषः) दाश्वान् साह्वान् मीढ्वांश्च। पा० ६।१।१२। इति दाशृ दाने-क्वसौ निपात्यते। दानशीलस्य (सुकृतः) शोभनकर्मणः। धार्मिकस्य पुरुषस्य (हवम्) अ० १।१५।२। आह्वानम् (एति) गच्छति प्राप्नोति। अन्यद् व्याख्यातम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
Prayer for Freedom
Meaning
We think, investigate and reflect upon Indra, omnipotent energy of the lord of nature. We always, in a sustained manner, meditate upon the nature and presence of Indra, lord omnipotent of the universe and destroyer of demonic evil, darkness and ignorance. The words of adoration have now come to me in honour of the lord who listens and responds to the call of the generous man of charity and noble action. May Indra save us from sin and distress.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal